________________
योगाचार्याः
( १ ) प्रवृत्तिः
( २ ) पराक्रमेण प्राप्तः
ललितविस्तरा - सटीका
जैनाः
चरमयथाप्रवृत्तिकरण शुद्धिरूपः प्रकृतमार्गः वीर्यविशेषस्य वृद्धया, अपूर्वकरणेन
प्राप्तः
अनिवृत्तिकरणम्
7.18 सम्यग्दर्शनस्य लाभः
सम्यग्दर्शनपूर्वको देवतापूजनादि
( ३ ) जय : ( प्रतिबन्धकाय दत्तः पराभव: ) विघ्नविजय :
(४) आनन्दः ( तमोग्रन्थिभेदादानन्दः )
(५) ऋतम्भरः
(ऋतस्य
सत्यम्य
भरणाद)
इति - 'मार्ग' दे' ति नामकस्य शक्रस्तवस्य सप्तदशपदस्य व्याख्या समाप्ता.
तथा “सरणदयाणं" इह शरणं भयार्त्तत्राणं तच्च संसारकान्तारगतानां अतिप्रबलरागादिपीडितानां दुःखपरम्परासङ क्लेशविक्षोभतः समास्वा (श्वा) सनस्थानकल्पं, तत्त्वचिन्तारूपमध्यवसानं विविदिषेत्यर्थः, सत्यां चास्यां तत्त्वगोचराः
व्यापार:
1.
शुश्रूषाश्रवणग्रहणधारणाविज्ञानोहा पोहतत्त्वाभिनिवेशा: प्रज्ञागुणाः, प्रतिगुणमनन्तपापपरमाण्वपगमेनैते इति समयवृद्धाः ।
तदन्येभ्यस्तत्त्वज्ञानायोगात्, तदाभासतयैतेषां भिन्नजातीयत्वात्, बाह्याकृतिसाम्येsपि फलभेदोपपत्तेः सम्भवन्ति तु वस्त्वन्तरोपायतया,
तद्विविदिषामन्तरेण न पुनः स्वार्थसाधकत्वेन भावसारा, अन्येषां प्रबोधविप्रकर्षेण प्रबलमोहनिद्रोपेतत्वाद्, उक्त चैतदन्यैरप्यध्यात्मचिन्तकैः, यदाहावधूताचार्यः"नाप्रत्ययानुग्रहमन्तरेण तत्त्वशुश्रूषादयः उदकपयोऽमृतकल्पज्ञानाजनकत्वात्, लोकसिद्धास्तु सुप्तनृपाख्यानकगोचरा इवान्यार्था एवेति” विषयतृडपहार्येव हि ज्ञानं विशिष्टकर्मक्षयोपशमजं, नान्यद्,
'अभक्ष्यास्पर्शनीय न्यायेनाज्ञानत्वात्, न चेदं यथोदितशरणाभावे, तञ्च पूर्ववद्भगवद्भ्य इति शरणं ददतीति शरणदाः १८ ।।
147