________________
ललितविस्तरा-सटीका
"निर्वस्युपकर द्रव्येन्निय" (तस्वार्थ अ० २ ० १७) मितिवचनात्, भावेन्द्रियं तु अयोपशम उपयोगश्च, "लमध्यपयोगी भावेन्द्रिय" (तत्वार्य अ० २ सू०१८) मिति वचनात्, तवत्र चक्षुः-विशिष्टमेवात्मधर्मरूपं तस्थावबोधनिबन्धनषशास्वभावं गृह्यते, भवाविहीनस्याचक्षुष्मत इव रूपमिव तस्वदर्शमायोगात्, न चेयं मार्गानुसारिणी सुखमवाप्यते, सत्यां चास्यां भवत्येतन्नियोगतः, .. कल्याणचक्षुषीव सद्रूपवर्शनं, न ह्या प्रतिबन्धो नियमेन इते कालादिति निपुणसमयविदः, अयं चाप्रतिबन्ध एक, सदनवनोपयोगित्वात, तमन्तरेन तसिसिः , विशिष्टस्योपादानहेतोरेव तबापरिणतिस्वभावत्वात्, तदेषावन्ध्यबीजभूता धम्मकल्पमस्येति परिभावनीयं । वह पारिद्रियं भोक्तवद्भगवदम्य इति चक्षुइंदतीति चाहः १६ ॥
पं०-चक्षुः "बाघनिर्वृत्तिसाधकतमकरणरूपमिति" बाह्या-बहिर्वत्तिन्युपलक्षणत्वाच्चास्या अभ्यन्तरा च निवृत्तिः-वक्ष्यमानरूपा साधकतमं करणं च-उपकरणेन्द्रियं ततस्ते रूपं यस्य तत्तथा "निवृत्त्युपकरणेत्यादि" सूत्रद्वयाभिप्रायोऽयं-इहेन्दनादिन्द्रो-जीवः, सर्वविषयोपलब्धिभोगलक्षणपरमैश्वयंयोगात्, तस्य लिङ्गमिन्द्रियं श्रोत्रादि, तच्चतुर्विधं-नामादिभेदात्, तव नामस्थापने सुसाने, नित्य पकरणे द्रव्येन्द्रिग, लम्धुपयोगी भावेन्द्रियं, तन नि तिराकारः, सा च बाह्या अभ्यन्तराच, तब साझा बनेकप्रकारा, बान्तरा पुनः क्रमेण श्रोतादीनां कदम्बपुष्प १ धाग्यामरा २ तिमुक्त पुष्पचनिका ३ प ४ नानाकारसंस्थाना ५, उपकरणेन्द्रिय-विषयग्रहणे समर्थ, छेवच्छेदने बहमस्येव शारा, अस्विप पहने निर्वृतिसभावेपि विषयं न गृहातीति, लब्धीन्द्रियंयस्तदावरणक्षयोपशमः, उपयोगेन्द्रियं यः स्वविषये मानण्यापार इति, "तदित्यादि" यत इन्द्रियत्वेन सामान्यत इत्थं चक्षुः, तत्-तस्माद् "मन" सूखे च विशिष्टमेव, न सामान्यम्, "भारमधर्मरूपम्" उपयोगविशेषतवा जीकस्वभावभूतं, विशेष्यमेवाह
तत्त्वावबोधनिबन्धनं-जीवादिपदार्थप्रतीतिकारणं या श्रद्धा-रुचिः-धर्मप्रशंसादिरूपा, सा स्वमायो लक्षणं यस्य तत्तथा "गृह्यते" अङ्गीक्रियते । ननु शानावरणादिक्षयोपशम एव चक्षुष्टया वक्तुयुक्तः, तस्यैक दर्शनहेतुत्वात्, न तु मिथ्यात्वमोहक्षयोपशमसाध्या तत्त्वरुचिरूपा प्रत्याशझ्याह-"प्रदाविहीनस्य". तत्त्वरुचिरहितस्य "अचक्षुष्मत इब" अन्धस्येव "रूपमिव" नीलादिवर्ण इव यत्तत्त्वं-जीवादिलक्षणं तस्य दर्शनम्-अवलोकनं तस्यायोगाद्-अनुपपत्तेः, भवत्वेवं, तथाऽप्यसावन्ध्यहेतुसाध्या स्यान्न भगवत्प्रसादसाध्येत्याह-'नच" नैव "इयं" तस्वरुचिरूपा श्रा, मार्ग-सम्यग्दर्शनादिकं मुक्तिपथमनुकूलतया सरति-गच्छतीत्येवंशीला मार्गानुसारिणी, "सुखम्" अपरिक्लेशं यया कथञ्चिदवाप्यते इत्यर्थः, भवतु भगवत्प्रसादसाध्येयं, परं स्वसाध्यं प्रति न नियतो हेतुभावोऽस्याः भ्यादित्याह-"सत्यां च" विद्यमानायां च "अस्याम्" उक्तरूपश्रदायां "भवति" जायते "एतत्". तस्ववर्शन "नियोगतः" अवश्यंभावेन, निदर्शनमाह
- "कल्यामत्रभुवीब" निरुपहतायामिव दृष्टौ "सब पदर्शन" सतः-सद्भूतस्य रूपस्य दर्शनम्-अवलोकन,
141