________________
ललितविस्तरा-सटीका
सिद्धः, संसारकाको पति अत्यपेया. इति कारणेस, बुद्मसमरावतकालान्तर्वतिना, अल्पेत्रक कालेन सर्नमव्यानां मुक्तिः स्यादिति, सम्मकेन भयङकरी महापत्तिः स्यादेवेति ।। बोकमान्य इत्येकादशं पदं समाप्तम् ।। तमा समाहितोय' यह लोककाम्वेन सकलमांपवहारिकाविभेदभिन्नः प्राणिलोको गाते, पञ्चास्तिकायात्मको वा सकल एक, एवं चालोकस्यापि लोक एवान्तर्भावः, अाकासास्तिकायस्योभयात्मकत्वात्, लोकादिव्यवस्थानिबन्धनं तूक्तमेव, तदेवेंविधस्य लोकस्य हिताः यथास्थितवर्शनपूर्वक सम्यक्प्ररूपणाचेष्टया तद्वायत्यबाधति च, इह.यो यं यासात्म्गेन पश्यति तदनुरूपं च पेष्टते भाव्यपायपरिहारसारं, सः तस्मै तत्वतो हित इति हितार्थः, इत्यमेव तदिष्टोपपत्तेः, इष्टं च सपरिणामं हितं, स्वादुपथ्यावर्षदतिरोगिणः, . प....'सांव्यवहारिकादिभेदभिन्नः' इति नरनारकादिर्लोकप्र
रः संव्यवहारस्तव भवाः सांव्यवहारिकाः, आदिशब्दातविपरीता' 'नित्यनिगोंदविस्थाः, असांव्यवहारिका जीवा गृपन्त, त एव भेदी
साव्यवहारिक प्रकारी ताभ्यां भिन्न इति ।' 'यावस्वितेत्यादि' यथावस्थितम् अविपरीतं. दर्शव-वस्तुबोधः पूर्वकारण यत.. तद् अथावस्थितदर्शनपूर्वकं, क्रियाविशेषणमेतत, 'सम्यकप्ररूपणाचेष्टया' सम्यक्प्रज्ञापनाव्यापारेण 'तदायत्यबाधनेन' तस्य-सम्यग्दर्शनपूर्वक प्रज्ञापितस्यायती-आगामिनि काले अबाधनेन-अपीडनेन 'इति च' अनेन च हेतुना हिता इति योगः, एतदेव भावयन्ताह-'इह' जगति 'यः' कर्ता 'यं" कर्मतारूपं 'याथात्म्येन' स्वस्वरूपानतिक्रमेण 'पश्यति' अवलोकते तदनुरूपं च' दर्शनानुरूपं च 'चेष्टते' व्यवहरति 'भाव्यपायपरिहारसारम्' अनुरूपचेष्टनेऽपि भाविनमायं परिहरनित्यर्थः न पुनः सत्यभाषिलौकिकौशिकमुनिवद् भाव्यपायहेतुः 'स' एवंरूप: 'तस्मै यापास्वदर्शनादिविषयोकृताय 'हितः" अनुग्रहहेतुः 'इति' एवं 'हितार्थो' हिनशब्दार्थः, कुतः इत्याह- :., . "इता मेव' अनेनैव याथात्म्यदर्शनादिप्रकारेणे, तस्य-सद्भूतदर्शनादिक्रियाकत्तः, इष्टोपपत्तेः-इष्टस्य--क्रियाफलस्य चेतनेष्ववेतनेषु वा विषये क्रियायां सत्या स्वागतस्य, चेतनविशेषेषु तु स्वपरगतस्य वा घटनाद, इष्टमेव व्यावष्टे, 'इष्ट पुनः सपरिणामम् उत्तरोत्तरशुभफलानुबन्धि 'हितं, सुखकारि, प्रकृतहितयोगसाध्योऽनुग्रह इतिभावः, दृष्टान्तमाहे-'स्वादुपथ्यान्नवत्' स्वादुश्च जिहवेन्द्रियोग मा इव पन्था-सततोल्लङघनीयत्वात् भविष्यकामस्तनः साधु पथ्यं च स्वादुपथ्यं तदनं च तद्वद् 'अतिरोगिणः' अतीतप्राबरोमवतः, अभिनले हि रोगे 'अहितं पथ्यमप्यातुरे' इति: चनात्पथ्यानधिकार एवेति, 'इति रोगिणः' इति पाठ "इति' एवंप्रकारः स्वादुपथ्यानाहों यो रोगम्तदत. इति, स्वादुग्रहणं तत्कालेऽति सुखहेतुत्वेन विवक्षितत्वाद्, अस्वादुत्वे च पथ्यस्याप्यतथाभूतत्वान्नैकान्तेनेष्टत्वमिति,
अERH
116