________________
मलितविस्तरा-सटीका
-
तथा व विवक्षित-अन्यान्' प्रत्येव भगवत्कृत-योगक्षेमोपकारः प्रकाश्यते-पूर्वोक्तप्रतिपादनतोऽत्र 'लोकनाथ' रूपसूनपटकनोकशम्देन 'बीजाधानादिविषयभूतभव्यलोक एवं गृहीतोऽस्ति, अदि भव्य लोपस्कोका कप्यते, यान् विकिराया प्रत्येक बीमाकोदवसोपविलास योमः, च समततपावावमावेन, भवतः,तएहमपाः परिवृान्त, सद् बीजाबानाविवाविषयातगम्यान सावित्प-धर्मीयपनयासंपादनवारा, धचिन्तनादिरूपांकरकमोदनसम्पादनवारा, धर्मशास्वववणस्यसनवणल्पनाबा-सम्पादनद्वारा, धर्मानुष्ठामरूपनाल कारसम्पावनतारा, देवमामुष्यसम्पत्ति-गाविस्मपुष्प मोजलसमादिनपोषनाग, तथा भवति. मोकनसम्बावनद्वारा (सत्यापिकान्नालादिसम्पादनरूपयोपणास) योमनामकोकारो (सदेवनुष्ठान बोजातिकमजतं बीचतोऽशुरू, अकुरतः स्कन्धः, स्कन्धतो नाक नामतः.पुष्पं, पुगतः प्रथमं तावत् बीकान्युप्यन्ते, ततोकूराणि स्फुटन्ति, ततः स्कन्धः सामते, स्कन्धान सारं पत्रादिकं भवति, पनादितः पुषायाकान्ति, तक्मु फसमुत्पद्यते एवं क्रमेण सर्व भवति,) ,
नयी परितः, अनुभवावं, तुम्बंतु वेत्युच्चार्य भागन्तुकनवपण्डितविजेतारं, राजसमक्ष यो पति ताहि-मो मममण्डित पंडित ! राजन्नपि श्रृण तावत् प्रथमं तु तुम्बा न भवति परमाता बेवेम. बीजं वीणा, वावं वावा, वर्ष वर्षा, बेल बेला, तुम्ब तुंबा इति
हो पयति, तुतुबामातकथको राजरितः पराणीयते, सर्व क्रमेण भवति । युगपद्, कारमयोगेन कार्यसिडिः, यान्ति पूर्व-पूर्ण-कारणानि सेव्यन्ते तदनन्तरमन्तपर्यवसायि फलं निष्पच प्रति:)योगस्तु प्राप्तस्य. गुणादिकस्य नामरूपो योगः, क्षेमं लब्धस्य गुणादिकलाभस्य सामनरूपं देमं व 'तत्तदुपरवायभावेन' = विवरूपा नानाविधा विघ्नादयो नरकादिदुर्गति कुखरूपा अवास्तवादि-शम्देन विघ्नादिभयंकरदःशादिमूलकारणभूतरागादयोऽपि महोपद्रवबोबोम्यन्ते, तेषांततपावादीनां सर्वेषा, अत्यन्तोच्छेदकरणापेक्षया, येफ विवक्षितभव्याना पूक्तो योगश्च पूर्वोक्तं क्षेमं च भवतस्ते एबेह भव्याः परिगृपन्ते... कले कास्यचित्तकसमयविषये, ततस्तत्वापया नमानेर मुक्तिप्रसगात्, तुल्यगुणा चत प्रायन, चिरतरकालातीतादम्यतरस्मानगवतो बीवाधानादिसिडेरल्पनेव कालेन सलभव्यमुक्तिः स्यात् बीजधानमपि छानन्धकस्य, न चास्यापि, पगलपरावह सतार इति कृत्वा तवं लोकनायाः ११।
पं०...स्वामःम्-अचिन्त्यशक्तयो भगवन्तः सर्वभव्यानुपकत्तु क्षमाः, ततः कथमयं विशेष इत्याह
114