________________
ललितविस्तरा-सटीका
(३) 'निवासो गुणसम्पदः' = सर्वोत्तमविनयविवेकदेवगुरुबहुमानशीलारोग्यमोक्षमार्गसङगमादिगुगलक्ष्म्या निवासरूपा महन्तो भगवन्तो भवन्त्येव, (४) 'हेतवो दर्शनाचानन्दस्य' = नयनमानसादि दर्शकानामानन्दयन्ति, भज्यानां सम्यग्दर्शनादिरूपात्मस्वभावलाभं दत्त्वाऽभूतपूर्वमानन्दं जनयन्ति, तथा दर्शननिष्ठतत्त्वज्ञानसाधनभूतप्ररूपणा-द्वारा (अर्थापेक्षया) गुणधरगणधरादीन् प्रमोदयन्त्येतेऽर्हन्तो भगवन्तः, (५) केवलादिगुणभावेन भव्यसत्त्वः सेव्यन्त' = एतेऽहंन्तो भगवन्तः स्वात्मगतकेवलज्ञानदर्शनानंतचारित्रवीर्य-तीर्थकरत्व-लोकनाथत्वादिगुणाना-स्वभावानां भावं-सत्तां दृष्ट्वैव भव्यरधिकारिभिर्जीवः सेन्यन्ते, आराधनाया-उपासनाया-आज्ञापालनरूपपूजाया विषयीक्रियन्ते, सुरनरतिर्यगादयो भव्याः समवसरणाश्रिताः शरणाश्रिता देशनाश्रवणेन, ध्यानेन मनसा, स्तवनेन बसा, पूजया-सेवया कायेन सर्वथाहतो भगवतो भजन्ते, -- (६) 'निर्वाणनिबन्धनं च जायन्ते' इति = अखंडानन्तपरमपूर्णनित्यनिरतिशयपरमपुरुषार्थरूपनिवर्वाणपदस्य परमासाधारणपुष्टालम्बनाभिन्न-निबन्धनभूता अर्हन्तो भगवन्त एव भवन्ति, साक्षाद्वा परम्परया मोक्षस्य मौलिककारणभूतान्, अहंतो भगवतो विना नान्ये भवन्तीति, एवं विशिष्टशिष्यजनं प्रति प्रभो लोकोत्तरगुगगणविषयकज्ञानसम्पादनहारोपकारकारिणी विजा. तीयोपमाऽस्ति. तथाविजातीय सपोरकरपण्डरीपापविणालीयोपमाया योगे सत्य प्रेक्षया. परमार्वतो विरोमाभागत:-मस्तुत्सद्भागतोऽथगायें उपमेयादिनस्तुनि गस्तुत्वरूपार्थोऽ विस्तो निर्दोषः सिद्धो वियतेऽर्थात् पुण्डरीकादिरूप निजातीयोपमाया योगे निजातीय उपमेये विजातीयोपमागतधर्माणा-मापत्तिरापतिष्यति. 'अत उपमेयभूताहंदादिवस्तु, अगस्तु भविष्यतीति पूर्वोक्त-दोषस्याऽत्रासम्भवोऽस्ति. अथ वस्तुतस्वमीमांसा = वस्तु, एकानेकस्वभावं, (द्रव्यपर्यायधर्मक, सामान्यविशेषलक्षणं, अनन्तधर्मात्मक) वस्तुनि, एका नेकस्वभावा:-धर्माः सन्ति, यदि वस्तुनि, अनन्तधर्मा न मन्यन्ते'तदा वस्तुनिष्ठवस्तुत्वस्याऽत्यन्ताभाव' स्यादनुमानप्रयोगश्चेत्यं = जीवादिवस्तु. (पक्ष:-धर्मी) एकानेकस्वभावं, (एकानेकस्वभावत्वं साध्यं) वस्तुत्वान्यथानुपपत्तेः (स्तुत्वान्यथानुपपत्तिः हेतुः-एकानेकस्नभाणत्यमन्तरेण वस्तुत्वमनुपपन्नं भवति) वस्तुत्वप्रकारं विनान्यप्रकारेणैकानेकस्वभावत्वरूपवस्तुतत्त्वस्योपपत्ति नं भवति अनेदं बोध्यम् = अत्रानुमानेऽन्तव्याप्तिद्वारा साध्यसिद्धि भवति. अतः पूर्वोक्तहेतो दृष्टान्तस्य-सपक्षस्यावश्यकत्वं नास्ति. “अन्त:-पक्षमध्ये व्याप्ति:-साधनस्य साध्याक्रान्तत्वमन्ताप्तिः, तयैव साध्यस्य गम्यस्य सिद्धेः प्रतीतेः अयमर्थः, अन्तर्व्याप्तः साध्यसंसिद्धिशक्तौ बाह्यव्याप्ते वर्णनंवन्ध्यमेव साध्यसंसिदयशक्ती बाह्यव्याप्तेवर्णनं व्यर्थमेव" यत्र दृष्टांतं विनैन साध्यहेल्लो व्याप्ते निं भवति, सान्ताप्तिः कथ्यते. प्रस्तुतपक्षे वर्तमानो हेतुः साध्येन सहितोऽस्ति, दृष्टान्तमन्तरेण पक्षान्तःस्थेन हेतुना साध्यसिद्धिर्भवति, ततोऽत्र पक्षादतिरिक्तदृष्टान्त-द्वारा न किंचित्प्रयोजनं सिद्धयति, यद्वस्तु एकानेकस्वभावं नास्ति, तद्वस्तु नास्ति यथाऽऽकाश- कुसुमं, माकाशकुसुमे, अनन्तधर्माः
97