________________
ललितविस्तरा-सटीका
पं०...एकानेकस्वभावं, चकारः प्रकृतोपमाऽविरोधभावनासूचनार्थः, द्रव्यपर्यायस्पस्यात्, वस्तु जीवादि इति पक्षः, अन्न हेतुः-अन्यथा-एकानेकस्वभावत्वमन्तरेण तस्य-वस्तुनः तत्त्वं-वस्तुत्वं तस्यासिद्धः, एत्तद्भावनार्यवाह
_____टी०...(१) यथा पुण्डरीकाणि-सिताम्भोजानि पङ्के-कई मे जातानि, जले वद्धितानि तदुभयं-पङकणले विहायतत्सङ्गं त्यक्त्वा, अलिप्तानि वर्तन्ते-वृत्तिमन्ति भवन्ति, (२) 'प्रकृतिसुन्दराणि च भवन्ति' = च-तथा पुण्डरीकाणि प्रकृतितो-निसर्गतः, सुन्दराणि-प्रतिक्षणं नवीनतादर्शकानि मनोहराणि भवन्ति, १३) पुण्डरीकामि, 'निवासो भुवन (भवन) लक्ष्म्याः ' = भवनलक्ष्म्याः (भवनपतिरूपलक्ष्म्या अथवा विशिष्ट दिव्यकमलस्थितभवनोपलक्षितायाः. तादृशभवननिवासिन्या लक्ष्म्याः) निवासःस्थानविशेषः, .
. (४) पुण्डरीकाणि, 'आयतनं चक्षुराद्यानन्दस्य' = चक्षुर्मन आदेः (सौरभ-रसमुग्धभ्रमरादे:) अत्यन्तानन्द-हर्ष-प्रमोद-प्रसन्नताया निकेतनं, (५) पुण्डरीकाणि,-'प्रवरगुणयोगतो विशिष्टतिर्यङनरामरैः सेव्यन्ते' = सरसत्वसुरमित्वसुन्दरतारूपप्रवरगुणानां सम्बन्धतो विशिष्टैस्तिभिः, आस्वावननिवासादिभिः सेव्यम्ते, विशिष्ट रैः मस्तकाविधारणशोमानिमित्तादि-प्रभुचरणादिस्थापनारिहेतुभिः .. सेम्यन्ते-उपयुज्यन्ते विशिष्ट
वैर्मुकुटादिधारणद्वारा क्रीडादिनिमित्तादिना, निवासादिना सेव्यन्ते-उपयुज्यन्ते, (६) पुण्डरीकाणि, 'सुबहेतूनि भवन्ति च' = शरीरमनसोरनुकूलानुभवप्राप्तिरूपस्य-सुखस्य शान्तेर्हेतूनि, अर्थात् कुशलमंगलकारकाणि पुण्डरीकाणि भवन्ति, उपमानगताः षट् साधर्म्यद्योतक-धर्मा निरूपितास्ततोऽनन्तरमुपमेयगताः षड्धर्माः समानताद्योतका निरूप्यन्ते = (१) यथा. बलासङगादिना धर्मकलापकेन पुण्डरीकाणि तथतेऽपि-अर्हन्तो भगवन्तः समानधर्मकलापेनोपमितास्तथाहि = कर्मपङके (कामपङके जाताः इति ग्रन्थान्तरे) कर्माख्ये कामाख्येवा कई मे जाता:-उत्पन्नाः, दिव्येन (देवादिकृतत्वेन, अलौकिकत्वेन) मोगरूपेण जलेन वद्धिताः-वृद्धिमन्तः सजाता अप्युभयं कर्म (काम) भोगोभयं विहाय = तुच्छत्वबुद्धया-दोषदृष्टया-निर्गुणत्वज्ञानेन त्यक्त्वा निर्लेपाः-रागादिसङगरहिताः सन्तो वर्तन्ते-प्रवृत्तिवृत्तिमन्तो भवन्तीति. . (२) 'सुन्दराश्चातिशययोगेन' = एतेऽहंन्तो भगवन्तोऽतिशयानां योगेन (महापुण्यजन्यसहजातिशयचतुष्टयेन, कर्मक्षयजन्य कादशातिशययोगेन, देवकृतकोनविंशत्यतिशययोगेन) जन्मत आरभ्य सर्वश्रेष्ठ-सहजसौन्दर्य-रूपलावण्य-सौष्ठवादिजङगममूर्तिरूपा भवन्त्येवातएव नयनमनःपरमरमषीया एवेति,
96