________________
ललितविस्तरा-सटीका
गुणाः-शोर्यादयस्तेषामभिधानात्-प्रत्यायनात्, ननु तदसाधारणगुणाभिधायिन्युपायान्तरे सत्यपि किमर्थमित्यमपन्यासः कृत इत्याह-'बिनेयविशेषानुग्रहार्थमेतत्' विनेयविशेषाननुग्रहीतुमिदमुपन्यस्तं, एतदेव भावयति-'इत्यमेव' प्रकृतोपमोपन्यासेनैव केषाञ्चिद्' विनेयविशेषाणां 'उक्तगुणप्रतिपत्तिदर्शनात्' उक्तगुणा-असाधारणाः शौर्यादयस्तेषां प्रतीतिदर्शनात्, कृत एतदेवमित्याह-'चिनो' नैकरूपो 'हिः' यस्मात् 'सत्त्वानां' प्राणिनां 'क्षयोपशमः' ज्ञानावरणादिकम्र्मणां क्षयविशेषलक्षण: 'ततः' भयोपशमवैचिदयात् 'कस्यचिद्' विनेयस्य 'कथञ्चित्' प्रकृतोपमोपन्यासादिना प्रकारेण 'माशयशु द्विभावात्' चित्तप्रसादभावान्न वभुपमा मृषा इति योगः, यदि नाम हीनोपमयाऽपि सिंहादिरूपया कस्यचिद्भगवद्गुणप्रतिपत्तिर्भवति, तथापि सा न सुदरेत्याह- ...
___ टो०...कथमिति चेत् कथ्यते-भगवदर्हनिष्ठाः स्ववृत्तित्वविशिष्टस्वतेरावृत्तिरूपा शौर्यादिरूपासाधारणा गुणा: (उपमानोपमेयगताः). तेषां प्रतीतिकारकत्वेन-निर्णायकत्वेनार्याद् यथा शोर्यादयोऽसाधारणगुणा बाह्यजगति सिंहादिषु स्थितास्तथाऽऽभ्यन्तर-भागवतजगति भगवत्सु प्रत्यक्षतया स्थिताः सन्तीति सत्यनिर्णयकारकत्वेनोपमा सत्यैव. भगवनिष्ठ-शोर्यादिरूपासाधारणगुणप्रत्यायकोपमाभिन्नसाधनान्तर (अन्यथानुपपत्ति-अर्थापत्ति-आप्तवचनादिरूप) सम्भवे कथं, उपमा, तदसाधारणगुणप्रत्यायकत्वेनाऽभिमतेति चेत् कथ्यते येषामुपायान्तरैरसाधारणगुणानां प्रतीति नं सम्भवति, केवलोपमा-मात्रेणैव प्रतीति भवति तेषां केषाञ्चिद् विनेयजनानामुपरि महानुग्रह (तादृशशिष्येषु प्रभोरसाधारणगुणाना सम्बोधो भवतुइत्याकारक) महोपकारमुद्दिश्योपमोपन्यासः कृतः, इत्यं कथमिति चेत्, उच्यते प्राणिनां ज्ञानावरणादिकर्मणां क्षयविशेषलक्षणः क्षयोपशमः, चित्रः-नैकरूपः, क्षयोपशमवैचित्र्यहेतुना विनेयजनस्य कस्यचित् कञ्चित्-प्रकृतोपमोपन्यासादिप्रकारद्वारंव, चित्तस्याश्त्यन्तप्रसन्नता-निर्मलता भवति, अतोऽत्यन्तपिशुद्ध-चित्तादर्श भगवतामसाधारणशौर्यादिगुणानां प्रतिबिम्बपतनरूपेण विशिष्टप्रतीति भवति. अर्थान्नैवमुपमा मृषाऽपितु यथार्थेव, तथाविधपरोपकारगणकारिकैव. यद्यपि हीनोपमयाऽपि सिंहादिरूपया केषाञ्चिद्भगवद्गुणप्रतिपत्तिर्भवतीति सत्यं तथापि सा सुन्दरा न प्रतिभातीति चेत् उच्यतेयथाभव्यं व्यापकश्चानुग्रहविधिः, उपकार्यात्प्रत्युपकारलिप्साभावेन महतां प्रवर्तनात, महापुरुषप्रणीतश्चाधिकृतवण्डकः, आदिमुनिभिरर्हच्छिष्यैर्गणधरैः प्रणीतत्वाद्, अत एवैष महागम्भीरः, सकलन्यावाकरः भव्यप्रमोबहेतुः परमार्वरूपो निदर्शनमन्येषामिति, न्याय्यमेतद् यदुत 'पुरुषसिंहा इति । एते चाविद्धधर्माध्यासितवस्तुवानिभिः सुचारुशिष्यः, विरुद्धोपमाऽयोगेनाभिन्नजातीयोपमारे एवाभ्युपगम्यन्ते, "वितोपनायोगे तबर्मापत्या सववस्तुत्व' मितिवचनाद् एतहयपोहापाह- पुरुषवरपुण्डरीकेभ्यः' इति, पुरुषाः पूर्ववत् ते परपुडारीकाणीव,
पं०...'यपाभव्यं' यो यथा भव्योऽनुग्रहीतु, योग्यो, यमामव्य-योग्यतानुसारस्तेन 'व्यापकाच' सानुयायी पुनः 'अनुग्रहविधिः उपकारकरणं, अन हेतु: 'उपकार्याद्' उपक्रियमाणात् प्रत्युपकारलिप्साऽभावेन'
93