________________
बिस्तरा - सटीका
उपकार्यं प्रतीत्योपकन्तु रन्ग्रहकरणं प्रत्युपकारस्तत लिप्साऽभावेन- अभिलाषनिवृत्त्या 'महता' सताँ, प्रवर्तनात् अत इत्यमेव केचिदनुगृह्यन्ते इत्येवमप्युपमाप्रवृत्तिरदृष्टेति 'परमार्थरूप' इति, परमं प्रमाणभूतं यदा-ऋषिप्रणीत तद्रपः, 'इति' इत्येवं पुरुषसिहा इत्येतदुपमानं 'न्याय्यं' युक्तियुक्तं 'एते चेत्यादि एते च पूर्वसूत्रोक्तगुण भाजोऽप्यभिन्नजातीयोपमाह एवेष्यन्ते इति योगः कैरित्याह विरुद्ध:- एकजातीयैद्ध म्मः- स्वभावैरध्यासितं - आक्रान्तं वस्तु–उपमेयादि वदितु ं शीलं येषां ते तथा तैः 'सुचारुशिष्यैः' प्रवादिविशेषान्तेवासिभिः
'विरुद्धोपमाऽयोगेन' विरुद्धायर-उपमेयापेक्षया विजातीयायाः पुण्डरीकादिकाया उपमायाः- उपमावस्यायोगेजअघटवेन, किमित्याह - 'अभिनेत्यादि' अभिन्नजातीयाया एव भगवतुल्य मनुष्यान्तररूपाया उपमाया अर्हा-योग्या इयन्ते - अभ्युपगम्यन्ते कुत इत्याह-विरुद्धोपमायाः पुण्डरीकादिरूपायाः, पीगे-सम्बन्धे, 'तद्धम्मपित्त्या' विजातीयोपमाधम्र्म्मापत्त्या, तस्य-उपमेयस्य- अर्हदादिलक्षणस्यावस्तुत्वं तादृशधम्मिणों वस्तुनोऽसम्भवाद्, 'इति वचनादि ति प्राग्वत्, न च वक्तव्यं - पूर्व सूवे चैतत्सूत्रव्यवच्छेदाभित्र त्यस्य सिहोपमाया अपि विजातीयत्वेन व्यवच्छिन्नस्वात् narendre इति, तस्य निरुपमस्तव इत्येतावन्मात्रम्यवच्छेदक ल्वेन चरितार्थस्वः विवक्षितत्वात्
टी०... यः पुरुषो येन प्रकारेण योग्यता - विशिष्टोऽस्ति तत्रोपकार्ये तेन प्रकारेण, त्योपकारः कार्य इति उपकारविधे व्यापकता वर्ततेऽर्थादनुग्राह्यस्य यत्प्रकारावच्छिन - योग्यतां परीक्ष्य सकलजगज्जनावृगतानुग्रविधि रस्तीति महानियमानुसारेण परोपकारव्यसनिनो महामुरुबा ने करूपप्रावाविशिष्ट कार्येषु एकया येत्या नोफ्कुर्वन्ति परन्तु सर्वेषां पान भिमा-पद्धत्योपकुर्वन्दि एवं सकलनी ब्रव्यापको ऽनुग्रहो विधीयते तथा च पात्रताया अनुसारेण सर्वान्दानुमतपसेोपकारक-कार्य प्रति- उपकार्या प्रत्युपकार- प्रतिफलप्राप्तेरभिलाषः
कोऽस्ति यव उपचिणव्यक्तिप्राध्वंत:- प्रतिफलाभिलाषः स्थितश्चेत्तदा योग्यता पूर्वको कोहविधि- प्रति उपकार्यपुरुषात् प्रत्युपकारफलेच्छाया अभावः प्रतिबन्धकाभावरूपेण कारणं मन्तव्यं, एवंरीत्या महापुरुषाणां प्रवृत्तिरस्ति तथैव केषाञ्चित्तथाविधानूय । ह्यशिष्याणामुपमामार्गेण भगवतामसाधारणशौर्यादिगुणानां प्रतीतिजनकत्वेन प्रत्युपकारनिरपेक्षाः सन्तः पात्रतापूर्वकव्यापकानुग्रहविधिमत्त्वात् तें स्तोतव्या अतस्तेषामुपमा- प्रवृत्तिरदुष्टये- सत्यात एवं सफला, किंचितस्याधिकृत दण्डकस्य ( शक्रस्तवस्य) प्रणयनं महापुरुषकतु के वर्ततेभ्यद्यचा भव्यध्यापकानु प्रहविधि-विशिष्टस्य प्रत्युपकार निस्तस्य महायुत्वस्य प्रवृत्ति-कृतिविशेषरूपमेतत्प्रणिपालदण्डकस्य प्रणयनमस्ति - एक स्मर येतारः प्रथममुनिला अर्हतामन्तेवासिनः शिष्या मनधरपदवीभाजी गए सन्ति
अर्थात प्रथममुनिधिः शिष्यैः गणधर भवद्भिःप्रीतयेन एवं महाराणीसूत्रार्थाभ्यामत्यन्तागाधरूपः, विशालतमः, सकलन्यायानां सकलयुक्तीनां सकलममा नि रेव भय्याकां-धिकारिवामयन्तो कुष्ट परमानन्दहेतुरूषः परमार्थरूमः करम- प्रमाणभूतं यदा - ऋषिप्रणीत सद्रूपः, 'इति' इत्येक पुरुषसिंह' इति पदचटकं ममकती सिहखदृश्यरूपोपमायाः
94