________________
ललितविस्तस-सदीका
विग्रहो ज्ञेयः । तथाचैते पुरुषोत्तमाः सिंहा इव प्रश्चानभूत-शौर्यादि-गुणानां विद्यमानत्वेन ख्यातिमन्तः पुरुषसिंहाः, कथमिति चेत्, ख्याताश्च- .. (१) कर्मशवन् प्रति शूरतया = पौद्गमिकादृष्टबिशेषाण्येवातः सदूपाणि कर्मांण्येवात्मविशेषगुणादिशातनापेक्षया शत्रवः-आत्मस्था बैरिणस्ते. उदिता, उदीरणया बाहूता-शूरतयानन्तबमवत्तयाऽभ्यन्तरयुबभूमावागता एव सस्वायतमामतास्वत(२) स्तेषां क्षयं-उच्छेदनं प्रति क्रौर्येण-गुगेन ख्याताः अर्थात्, गोर्वेण-सामर्थयोपेनाहूताः कर्मशत्रवः, भौमतायोगेनोच्छिन्ना:-क्षयं नीताः, ('अचण्डवीरवृत्तिना शमिना समबत्तिना, त्वया काममकुटयन्त कुटिलाः कर्मकष्टकाः ॥ रागादिषु नृशंसेन सर्वात्मसु कृपालुना, भीमकान्तगुणेनोच्चः सामान्य साधितं त्वया ॥ वी.स्तो.") (३) क्रोधादीन् प्रति असहनतया ख्याताः = भावरूपक्रोधमानमायालोभादिकषायाणां क्षयाय क्षमाया अकरण-द्वारा अर्थादनादित आत्मनो घोरापराधिनः कषायाः कथं क्षन्त च्या भवेयुः, ते त्वात्मनोऽहितकारित्वेनान्तरङगारय एवात एव सर्वथा इण्डनीयत्वेन मनागपि दयापात्रता-रहिताः कवाया असहनतया मुणशक्तितः स्वात्मप्रदेशेम्पो मिष्कासिता कहंदिस्तः सिंहा इमान्तः ख्यायन्ते...... (४) राणादीन् प्रति वीर्ययोगेन ख्याताः = रागद्वेषमोहादिविरूदन प्रातपोयस्य यागन्तिरायकर्मक्षयादिजातशक्तिरूपानन्तबलस्य योगेन-व्यापारेणोपयोगेन ख्याता:-प्रसिद्धाः पुरुर्षोत्तमाः सिंहोपमा एवार्थात् तादृमवीर्वस्वोपयोग विना भवबीमाकुरजनका रामादयः कवं क्षयं नेतुं शक्याः? रागादिभावशवून् प्रति वीर्वयोगेन ख्याता महन्त सिंहोपमा एव............ (५) तपः कर्म प्रति वीरतया ख्याताः = सकलकर्मक्षयसमर्थवाह्याभ्यन्तररूपतपःकम-तपश्चर्यारूपदुष्करकार्य प्रति वीरतया, अर्थादहन्तस्तपोवीरा इति प्रख्याति प्राप्ताः सन्ति. आत्मनिष्ठानन्तवीरताया एव सत्त्वे दुष्करतपःकर्मशक्यम्, वीरताया असत्त्वे तपःकर्माशक्यमेव, तपःकर्म प्रति, आत्मनिष्ठवीरतव कारणम्, न शरीरभावबलं कारणम्, वीरा एव तपःकर्मणि समर्था अत एव वीरतारूपमहागुणगरिष्ठा नर्हन्तः पाथ्यन्ते, (६) अवशेषां परीषहेषु = एषामहंतां परीषहान् प्रत्यवव-तिरस्कार एवं विद्यतेऽर्थात् परीषहा इति किं नाम वस्तु ? परीषहाणां का शक्तिरस्माकं शक्तरप्रत इति परीषहान् प्रति तिरस्कारकारकत्वेन, ख्याता अर्हन्तः सन्ति. तवा च अवज्ञायाः सत्तायामेव परिवहसहनद्वारा परिषहोपरि जयः प्राप्यतेऽन्यावशाया मभावे परौषहा जयवन्तो भवन्ति. परिवहान् अतुमवजवानोघं महत्वात् प्रहरणं प्रसिद्ध, परिषहान् प्रत्यवज्ञाविशिष्टपुरुषाः पुरुषसिंहा एव ।
21