________________
ललितविस्तरा - सटीका
दिभिरुपमा - सादृश्यमसत्यमस्तीति हेतुना, सर्वसादृश्यस्याभावेनोपमां विमेव वर्णनयोग्या अन्त भगवन्त इष्यन्ते यतो होनेनोपसेवार्थात्-भगवतः पदार्थात्तीचे पदार्थेन सह तथोपमेयार्थात्अधिकेनोत्कृष्टपदार्थेन सहोपमा- तुलना, मृषा - मिथ्येति शास्त्रागमवचनं साक्षिकं वर्त्तते, एवत्साङकृत्यमतस्य – खण्डनार्थं, अन्ययोगव्यवच्छेदक विशेषणपद्धत्या कथ्यते 'पुरुषसिंहेभ्योऽहंदुद्भ्यो भगव'दुद्भ्यो नमः' इति.
साङ्कृत्यैरुपमाबैतथ्येन निरूपमस्तवाह एवेष्यन्ते 'होनाधिकाम्यामुपमा मृयेति' बचनाब् एतद्वयवच्छेदार्थमाह-पुरुवसम्य' इति, पुरुषाः प्राप्रावनितनिरुक्तास्ते सिंहा इव प्रधानशौर्यादिगुणभावेन ख्याताः पुरुषसिंहाः ख्याताश्च कर्म्मशत्रून् प्रति शूरतया तदुच्छेवनं प्रति क्रौर्येग, क्रोधादीन् प्रति असहनतया, रागादीन् प्रति वीर्ययोगेन तपः कर्म्म प्रति वीरतथा, अवज्ञेया परीच्हेषु न भयमुपसर्गेषु न चिन्ताऽयोन्द्रियवर्णे, न खोदः संयमाध्वनि, निष्प्रकम्पता सद्धयान इति, न चैवमुपमा मृषा, तद्द्वारेण तत्त्वतः,
पं०... 'साङकृत्यैः' साङकृताभिधान प्रवादिशिष्यैः, 'उपभावैतथ्येन' सिहपुण्डरीका दिसादृश्यालीकत्वेन 'निरुपमस्तवाह एव' सर्वांसादृश्येन वर्णनयोग्या इष्यन्ते, कुत इत्याह- 'हीनाधिकाभ्यां' हीनेनोपमेयाचेनाधिकेन चोत्कृष्टेनोपमेयाचदिव, 'उपमा' सादृश्यं, मृषा असत्या 'इतिवचनाद्' एवंप्रकारायमात् न चैवमित्यादि 'मनीम् उक्तप्रकारेणोपया - सिंहसा दृश्यलक्षणा मृषा बलीका, कुत इत्याह-'सारेग' विहोपमाद्वारेण 'तस्वतः' परमार्थमाश्रित्य न शाब्दव्यवहारतः.
टी०... 'पुरुषसिंहेभ्यो नमः' अत्र पुरुषसिंह - वाक्ये, उपमारूपोऽर्थालङ्कारो ज्ञेयः यत्र पदार्थद्वयमध्ये चमत्कारि सादृश्यं वर्णितं स उपमालङकार उच्यते, बर्हन्तः पुरुषेषु सिंहपुण्डरीकादिसदृशाः सन्ति' अनार्हन्तो वर्ण्यपदार्थत्वेनोपमेयाः कथ्यन्ते यत एते सिंहादिना सह तोलिता:, यैः सह arjपदार्था स्तोत्यन्ते साम्युपमानानि यथा सिंहपुण्डरीकादीन्युपमानानि, उपमायाः पूर्णोपमालुप्तोवमाभेदमध्येऽत लुप्तोपमा शेया, यतः उपमेयोपमान समानधर्म - उपमावाचकादिषु चतुषु मध्ये एकमपि न दत्तं भवेत् सा लुप्तोपमा कथ्यते पूर्वोक्तपरार्थव्यसनादिविशेषणविशिष्टाः प्रधानपुरुषा:अर्हन्तोभगवन्तः, प्रधानभूतशौर्यादिगुणानां विद्यमानत्वेन प्रकर्षेण ख्याता अत एव सिंहसदृशत्वेन पुरुषसहा उच्यन्ते, 'उपचेयं व्याघ्राद्यैः साम्यानुक्तौ' सि. ३/१/१०२, सूत्रेणोपमेयवाचकपदस्योपमानवाचकै व्याघ्रसिहाद्यैः सह कर्मधारयसमासो भवति यदि साधारण ( उपमानोपमेयो भयगत) धर्मवाचकपदरादेरुल्लेखो न भवेत्, अनोपमेयवाचकपदं ( यद् वस्तु तोल्यते तदुपमेयं यथा पुरुषपुङगवा अर्हन्तो भगवन्त उपमेयाः) पूर्व - पदं भवेच्चोपमानवाचकपदं (यैः सह तोल्यते यद् वस्तु, तदुपमानं यथाऽत्र सिंहादीनि, उपमानानि) उत्तरपदं भवेतहिं तयो द्वयोः पदयोः समासो भवति स कर्मधारयत्वेनोच्यतेऽर्थात् सिंहा इव सिंहाः पुरुषाः, पुरुषाश्च ते सिंहाश्च' 'पुरुषसिंहा' इति
90