________________
द्वितीय भाग / सूत्र - १३ - १४, द्वितीय: किरणे
एवानेकपरिणामी, नानाविधपरिणामवान् प्रतिक्षणवर्त्तिनीं कालान्तरवर्त्तिनीं द्विविधामुत्पत्ति बिभर्ति, भावा हि प्रतिक्षणमुत्पद्यन्तेऽन्यान्यरूपेण, कालान्तरवर्तिनी चोत्पत्तिः पिण्डाद्याकारेण मृदादिद्रव्यमपहाय तस्य घटादिरूपेण परिणमनम्, एवं विनाशभृदपि, विनाशो हि द्विविधो क्षणिकः कालान्तरवर्ती च विवक्षितक्षणाद्वितीयक्षणे हि विनाशोऽवश्यम्भावी, सोऽप्यवस्थान्तरापत्तिरेव न तु निरन्वयः । स्थित्युत्पत्ती अर्थक्रियाकारित्वेन सत्त्वानामनुग्रहकारिण्यौ, घटो हि समुत्पन्नस्तिष्ठंश्च जलाहरणधारणादिरूपेणानुगृह्णाति, विनाशोऽपि कालान्तरभावी कुण्डलार्थिनः कटकविनाशवद्भवत्यनुग्राहकः तथावस्थानमपि बिभर्त्ति अस्तिकायरूपेण भावानां सर्वदा सद्भावात् धर्मास्तिकायादिव्यपदेशमजहतो हि ते वचनार्थपर्यायैस्सर्वदा व्यवतिष्ठन्ते इत्यादिरूपेण जीवाजीवाधारस्य लोकस्य विचित्रस्वभावतया विभावनमिति भावः, विभाविते चैवं किं स्यादित्यत्राहैतया चेति क्वचिदपीदृशे लोके शाश्वतस्थानाभावेन प्रीत्यसम्भवान्निर्ममत्वं भवेत् तथा तत्त्वज्ञानविशुद्धिश्च ततोऽवश्यं मोक्षाय चेतोवृत्तिः स्यादिति भावः ॥
६११
લોકભાવનાનું વર્ણન
ભાવાર્થ – “પાંચ અસ્તિકાયરૂપ, અનેક પરિણામવાળો અને ઉત્પાદ-વ્યય-ધ્રુવતાસ્વરૂપી લોક વિચિત્ર स्वभाववाणी छे. खावो वियार से 'सोडभावना.' खा भावनाथी भमताना अभावनी उध्य थाय छे."
विवेशन – देवलज्ञान३पी सूर्यथी हेजाय छे, भाटे सोड' 'हेवाय छे. (खा व्युत्पत्ति४न्य अर्थ छे.) ते सोड, धर्मास्तिडायथी } अधर्मास्तिडायथी अवछिन्न (विशिष्ट व्याप्त) समस्त द्रव्यना आधारभूत, विशिष्ट संस्थानवाणी, आाशभाग क्षेत्र३५ उहेवाय छे. व-अनुव३५ 'लोड' द्रव्य३५ हेवाय छे. આ અભિપ્રાયથી જ ‘પંચ’ અસ્તિકાયરૂપ એમ કહેલ છે. (આ કથનથી લોકના નિક્ષેપ સૂચિત કરેલ છે. તે खा प्रमाणे:
(१) ३पी - स३पी खात्मा, सप्रदेश- खप्रदेश३प, लव-अनुवसमुदाय, नित्य-अनित्य खात्म 'द्रव्यलो' अहेवाय छे.
(૨) ઉંચે-નીચે-તીńસ્થાનમાં આકાશના પ્રદેશો ‘ક્ષેત્રલોક' કહેવાય છે. અલોકના આકાશપ્રદેશોની અપેક્ષાએ અનંત છે.
(3) समय-भावसिा मुहूर्त-हिवस अहोरात्र पक्ष-भास-संवत्सर-युग-पस्योपम-सागरोपमउत्सर्पिशी-प्रलयङ-पुछ्रगलपरावर्त३५ 'असली' 'हेवाय छे.
(૪) ચાર ગતિઓમાં વર્તતા જીવો તે તે ભવમાં જે અનુભાવ(પ્રભાવ-ફળ)નો અનુભવ કરે છે, તે 'लवलोड' हेवाय छे.