________________
द्वितीय भाग / सूत्र - १८ - १९ - २०, नवमः किरणे
व्यवहाराभासमाचष्टे
काल्पनिकद्रव्यपर्यायाभिमन्ता व्यवहाराभासः । यथा चार्वाकदर्शनम्, तत्र हि काल्पनिकभूतचतुष्टयविभागो दृश्यते, प्रमाणसम्पन्नजीव द्रव्यपर्यायादिविभागस्तिरस्क्रियते ॥ १९ ॥
काल्पनिकेति । अपारमार्थिकद्रव्यपर्यायविभागाभिप्राय इत्यर्थः । उदाहरति यथेति, चार्वाको हि प्रमाणप्रतिपन्नं जीवद्रव्यपर्यायादिप्रविभागं कल्पनारोपितत्वेनापह्नुत्याविचारितरमणीयं भूतचतुष्टयप्रविभागमात्रं स्थूललोकव्यवहारानुयायितया समर्थयतीत्याशयमाह तत्र हीति चार्वाकदर्शने हीत्यर्थः ॥
-
४६७
-
વ્યવહારાભાસ
ભાવાર્થ "अस्थानिक द्रव्य भने पर्यायने माननारो 'व्यवहारालास' हेवाय छे. प्रेम }ચાર્વાકદર્શન. ખરેખર, તે ચાર્વાકદર્શનમાં કાલ્પનિક ચાર ભૂતોનો વિભાગ દેખાય છે. પ્રમાણસંપન્ન જીવના દ્રવ્યપર્યાયાદિના વિભાગનો તિરસ્કાર કરાય છે.”
વિવેચન – અપારમાર્થિક (અપ્રમાણિક) દ્રવ્યપર્યાયના વિભાગના અભિપ્રાયવાળો ‘વ્યવહારનયાભાસ' કહેવાય છે. ઉ.ત. ખરેખર, ચાર્વાક, પ્રમાણપ્રતિપન્ના (પ્રામાણિક) જીવના દ્રવ્યપર્યાય આદિ વિભાગનો કલ્પનાથી આરોપિત હોઈ અપહ્નવ કરી નથી વિચાર્યું. ત્યાં સુધી રમણીયભાસતા ચાર ભૂતોના પ્રવિભાગ भात्रने स्थूल सोडव्यवहारनो अनुयायी होई समर्थन हुरे छे. खावा खाशयथी हे छे - ' तत्रही 'ति । ખરેખર, તે ચાર્વાકદર્શનમાં ઇત્યાદિ.
ऋजुसूत्रनयाभासमाह
कालत्रयस्थायिपदार्थव्युदसनपूर्वकं वर्त्तमानक्षणमात्रवृत्तिपर्यायावलम्बनाभिप्राय ऋजुसूत्रनयाभासः । यथा बौद्धदर्शनम्, बुद्धो हि क्षणमात्रस्थायिनमेव पदार्थं प्रमाणतया स्वीकरोति, तदनुगामिप्रत्यभिज्ञाप्रमाणसिद्धमेकं स्थिरभूतं द्रव्यं नाभ्युपैति ॥ २० ॥
कालत्रयेति । उदाहरति यथेति, तथागतो हि प्रतिक्षणविनश्वरपर्यायानेव पारमार्थिकता समर्थयते तदनुगामि तु प्रत्यभिज्ञादिप्रमाणसिद्धं नित्यं द्रव्यं तिरस्कुरुतेऽतस्तन्मतमृजुसूत्राभास इत्याह बुद्धो हीति ।
ઋજુસૂત્રનયાભાસ
ભાવાર્થ – “ત્રણેય કાળમાં રહેનાર દ્રવ્યરૂપ પદાર્થના ખંડનપૂર્વક, વર્તમાન ક્ષણ માત્ર વૃત્તિ પર્યાયના अवसंजनना अभिप्रायवाणी 'ऋभुसूत्रनयालास' 'हेवाय छे. प्रेम -जौद्धदर्शन. परेजर, जुद्ध क्षमा मात्र