________________
द्वितीय भाग / सूत्र - ४-५, पञ्चमः किरणे
२०५
અપ્રતિપાદિત છે. વળી શબ્દરૂપી ધર્મીમાં કથિત ચાક્ષુષત્વ સ્વરૂપથી નથી માટે સ્વરૂપાસિદ્ધ છે. વળી આ પ્રમાણે આ સ્વરૂપાસિદ્ધ વસ્તુતઃ હેત્વાભાસ નથી, કારણ કે-તેમાં હેતુસ્વરૂપપણાનો અભાવ હોવાથી જ અગમક છે. વ્યધિકરણાસિદ્ધ=જેમ કે-શબ્દ અનિત્ય છે, કેમ કે-પટમાં કૃતકત્વ છે. જો કે શબ્દમાં કૃતકત્વ છે પરંતુ તથાપ્રતિપાદિત નથી, કેમ કે-અન્યત્ર પ્રતિપાદિત અન્યત્ર સિદ્ધ થતું નથી. વ્યધિકરણાસિદ્ધ (અવિનાભાવમાં જ ગયગમકભાવનું નિબંધનપણું છે, સામાનાધિકરણ્યમાં નથી, કેમ કેસામાનાધિકરણ્યના અભાવમાં પણ અનુમિતિનું દર્શન હોઈ કહે છે કે- વ્યધિકરણાસિદ્ધ તેનું સત્ત્વ છતાં તે श्याम छे, }भ }-मित्रातनय छे. त्याहियां भगमय छे, खेवो भाव छे.) वस्तुतः हेतुदोष नथी, उम }-'श52 (रोहिएसी) नो (उध्य थशे; उम उ-रृत्तिानो उध्य छे.' त्याहि भिन्न आश्रयवाणामां गम पानी પ્રતીતિ છે. એ પ્રમાણે બીજા સ્થળમાં (અન્ય સ્થળે એટલે ભાગાસિદ્ધ-સંદિગ્ધ-અસિદ્ધ આદિમાં પણ) આ સર્વ અસિદ્ધોનો ઉદય કે અન્યતર અસિદ્ધ હોવાથી કથિત અસિદ્ધોમાં અંતર્ભાવ છે. વળી પક્ષતાવચ્છેદક (पक्षधर्म) हेतु हेत्वाभास३प नथी. प्रेम -स्व-परव्यवसाय ज्ञान ४ प्रभाग थाय छे, प्रेम उ-प्रभासात्वनी અન્યથાનુપપત્તિ છે-ઇત્યાદિમાં ગમકપણું છે.
प्रतिवाद्यसिद्धं दर्शयति
द्वितीये प्रतिवाद्यसिद्धो यथा वृक्षा अचेतना मरणहितत्वादिति । हेतुरयं वृक्षे जैनस्य प्रतिवादिनोऽसिद्धः, प्राणवियोगरूपमरणस्य स्वीकारात् ॥ ५ ॥
द्वितीय इति । अन्यतरासिद्धरूप इत्यर्थः, अस्य वादिप्रतिवाद्यन्तरापेक्षत्वेनान्ते प्रतिवाद्यसिद्धमाह प्रतिवाद्यसिद्ध इति, इदं वादिनो बौद्धस्यानुमानम्, मरणरहितत्वादिति विज्ञानेन्द्रियायुर्निरोधो मरणम् । सङ्गमयति हेतुरयमिति हेतुमाह प्राणेति द्रुमेष्वप्यागमे विज्ञानेन्द्रियायुषां प्रमाणतस्स्थापितत्वादिति भावः । ननु न सम्भवत्यस्य भेदस्य हेत्वाभासत्वं, प्रतिवाद्युद्भावितासिद्धिं विभाव्य तत्र वादिना प्रमाणेऽनुद्भाविते प्रमाणाभावादेवोभयोरसिद्धत्वात्, उद्भाविते चोभयोरेव तत्सिद्ध्याऽन्यतरासिद्धत्वासम्भवात् प्रमाणस्यापक्षपातित्वात् । न च यावत् प्रमाणानुद्भावनं तावदसिद्धमिति वाच्यम्, तथा सति गौणत्वापत्तेः, नहि रत्नादिपदार्थो यावत्तत्त्वतोऽप्रतीयमानस्तावन्तं कालं मुख्यतया तदाभासो भवति । यदि चान्यतरासिद्धो वस्तुतो हेत्वाभासस्तदा वादी निगृहीतः स्यात्ततः पश्चादनिग्रहो युक्तः, नवा हेतुसमर्थनं युक्तं निग्रहान्तत्वाद्वादस्येति चेन्मैवम्, सम्यग्घेतुत्वं प्रतिपद्यमानेनापि वादिना तत्समर्थनन्यायविस्मरणादिनिमित्तेन यदा हि प्रतिवादिनं बोधयितुं न शक्यते न स्वीक्रियते चासिद्धता तदान्यतरासिद्धत्वेनैव स निगृह्यते, एवं स्वानभ्युपगमतोऽपि परस्य सिद्ध इत्येतावतैवोपन्यस्यमानो हेतुरन्यतरासिद्धो भवतीति यथा सांख्यस्य जैनं प्रति, अचेतनाः सुखादय उत्पत्तिमत्त्वाद्धटवदिति ॥