________________
२०४
तत्त्वन्यायविभाकरे
अथ वाद्यसिद्धमाह
वासिद्धो यथा शब्दः परिणामी उत्पत्तिमत्त्वादिति । अत्र शब्दस्योत्पत्तिमत्त्वं वादिनस्सांख्यस्यासिद्धम् ॥ ४ ॥
वाद्यसिद्ध इति । इदं प्रतिवादिनोऽनुमानम् । सङ्गमयति अत्रेति, सांख्यस्यासिद्धमिति, तन्मतेऽसत उत्पत्त्यभावात्सतश्च विनाशाभावादुत्पादविनाशयोराविर्भावतिरोभावरूपेण प्रागभावप्रतियोगिमत्त्वरूपमुत्पत्तिमत्त्वमसिद्धमिति । ननु विशेष्यविशेषणव्यर्थविशेष्यव्यर्थविशेषणासिद्धास्स्वरूपासिद्धो व्यधिकरणासिद्धादयश्च कथं न हेत्वाभासत्वेनोक्ता इति चेदुच्यते विशेष्यविशेषणव्यर्थविशेषणासिद्धा वादिनः प्रतिवादिनो वोभयोर्वा भविष्यन्तीति तेषां तत्रैवान्तर्भावः । स्वरूपासिद्धः स्वरूपं असिद्धं यस्य सो स्वरूपासिद्धः स्वरूपेणासिद्ध इति वा यथाऽनित्यः शब्दश्चाक्षुषत्वादिति, नायं व्यधिकरणासिद्धः रूपस्य चाक्षुषत्वादित्यनुक्तत्वात् । एवञ्चायं वस्तुतो न हेत्वाभासः तस्य हेतुस्वरूपत्वाभावादेवागमकत्वात् । व्यधिकरंणासिद्धो न वस्तुतो हेतुदोषः, विभिन्नाश्रयस्यापि उदेष्यति शकटं कृत्तिकोदयादित्यादेर्गमकत्वप्रतीतेः, एवमन्यत्रापि भाव्यम् ॥
વાદી અસિદ્ધનું કથન
भावार्थ – “वाही असिद्ध, प्रेम - शब्द परिणामी छे, प्रेम - उत्पत्ति छे. अहीं शब्दनी उत्पत्ति वाहीसांख्यने असिद्ध छे."
વિવેચન 'वाद्यसिद्ध' इति । २खा प्रतिवाहीनुं अनुमान छे संगत पुरे छे 'अत्रे, सांख्यस्यासिद्ध'मिति । सांख्यवाहीना भतमां असत्नी उत्पत्तिनो अभाव भने सत्ना विनाशनो अलाव હોઈ, આવિર્ભાવ તિરોભાવરૂપ પ્રાગભાવ પ્રતિયોગીમત્વરૂપ ઉત્પત્તિમત્વ અસિદ્ધ છે.
-
-
शंडा - विशेष्य-विशेषा- व्यर्थविशेष्य-व्यर्थविशेषशासिद्ध, स्व३पासिद्ध, व्यधिकरएा असिद्ध महिने કેમ હેત્વાભાસરૂપે કહેલા નથી ?
સમાધાન – વિશેષ્ય-વિશેષણ-વ્યર્થવિશેષ્ય-વ્યર્થવિશેષણાસિદ્ધો છે. વાદી કે પ્રતિવાદી કે ઉભય અસિદ્ધોમાં તેઓનો અંતર્ભાવ થાય છે. સ્વરૂપાસિદ્ધ=અસિદ્ધ સ્વરૂપવાળો કે સ્વરૂપે અસિદ્ધ, જેમ કે-શબ્દ અનિત્ય છે, કેમ કે-ચાક્ષુષ છે. આ વ્યકિરણ અસિદ્ધ નથી, કેમ કે-રૂપ આદિના અધિકરણપણાએ
१. अविनाभावस्यैव गम्यगमकभावनिबन्धनत्वं न सामानाधिकरण्यस्य, तदभावेऽप्यनुमितिदर्शनादित्याह व्यधिकरणेति, तत्सत्त्वेऽपि स श्यामो मित्रातनयत्वादित्यादेरगमकत्वादिति भावः ॥ २. अन्यत्रापि भागासिद्धसंदिग्धासिद्धादावपीत्यर्थः, एषामुभयस्यान्यतरस्य वाऽसिद्धत्वादुक्तेष्वन्तर्भाव इति भावः । पक्षतावच्छेदको हेतुर्न हेत्वाभासः, प्रमाणं स्वपरव्यवसायिज्ञानमेव भवति, प्रमाणत्वान्यथानुपपत्तेरित्यादेर्गमकत्वादिति ॥