________________
१८८
तत्त्वन्यायविभाकरे __अनुमानं द्विविधं स्वार्थ परार्थञ्च । वचननिरपेक्षं विशिष्टसाधनात्साध्यविज्ञानं स्वार्थम् । यथाहि वह्निधूमयोर्गृहीताविनाभावः पुरुषः कदाचिद्भूधरादिसमीपमेत्य तत्राविच्छिन्नधूमलेखां पश्यन् यो यो धूमवान् स स वह्निमानिति स्मृतव्याप्तिकः पर्वतो वह्निमानिति प्रत्येति । इदमेव स्वार्थमुच्यते ॥३६ ॥ .... -
अनुमानमिति । स्वार्थं स्वात्मप्रतिपत्तिहेतुकं, परार्थं परप्रतिपत्तिहेतुकम् । स्वार्थलक्षणमाह वचननिरपेक्षमिति, पूर्वोदितपक्षहेतुप्रतिपादकशब्दविशेषो वचनं तदपेक्षणरहितमित्यर्थः, विशिष्टसाधनादिति निश्चितव्याप्तिमत् साधनादित्यर्थः स्वस्मैपदार्थपरिच्छेदे शब्दप्रयोगानपेक्षतया स्वयमेव निश्चितव्याप्तिविशिष्टसाधनात् साध्यज्ञानं यत्समुदेति तत्स्वार्थमित्यर्थः, तदुत्पत्तिप्रकारमाह-यथाहीति । गृहीताविनाभाव इति, सकृदसकृद्वोपलम्भानुपलम्भाभ्यां तर्केण गृहीतव्याप्तिक इत्यर्थः, भूधरादिसमीपमेत्येति, धर्मिज्ञानसम्पादनायेदं वचनम्, अविच्छिन्नधूमलेखामिति, व्याप्तिस्मारकतयास्योपयोगः, गोपालघटिकास्थधूमादिव्यावर्त्तनायाविच्छिन्नेति, स्मृतव्याप्तिक इति, संस्कारस्य प्रबोधेन व्याप्तिस्मरणवानित्यर्थः । इदमेवेति, एवं रूपेण जातं वह्निविशिष्टपर्वतज्ञानमित्यर्थः । स्वार्थमिति, स्वव्यामोहनिवर्तनक्षयमत्वात्स्वार्थमित्यर्थः ।
भावार्थ - "अनुमान के प्र२र्नु छ. (१) स्वार्थ-(२) परार्थ. क्यननी अपेक्षu q२नुं विशिष्ट સાધનથી સાધ્યવિજ્ઞાન સ્વાર્થરૂપ અનુમાન છે. જેમ કે-વહ્નિ અને ધૂમમાં અવિનાભાવ-વ્યાપ્તિને ગ્રહણ કરનારો, પુરુષ કદાચિતુ પર્વત આદિ સમીપમાં જઈ (આવી), ત્યાં પર્વત આદિ વૃત્તિ અવિચ્છિન્ન ધૂમના ગોટાઓને જોનારો, ‘જે જે ધૂમવાળો છે, તે તે વદ્વિવાળો છે.-આવી વ્યાપ્તિને યાદ કરનારો, “આ પર્વત અગ્નિવાળો છે.'-આવી પ્રતીતિ સ્વાર્થ અનુમાન કહેવાય છે.”
વિવેચન – સ્વાર્થ=પોતાના આત્મામાં પ્રતિપત્તિના હેતુવાળું અનુમાન. પરાર્થ=બીજામાં પ્રતિપત્તિના तुवाणु अनुमान. स्वार्थना सक्षनेछ ? 'वचननिरपेक्षमिति ।' पूर्वे द पक्ष भने हेतुनो प्रतिया विशिष्ट श०६३५ क्यननी अपेक्षाहत छ. 'विशिष्टसाधनाद्' तिनश्चित व्याप्ति साधनथी, પોતાના માટે પદાર્થના જ્ઞાનમાં શબ્દપ્રયોગની અપેક્ષા વગર, પોતે જ નિશ્ચિત વ્યાપ્તિવાળા સાધનથી साध्यनु शान ४ ४५ पामेछ, ते स्वार्थ उपाय छे. तेना उत्पत्तिन प्रा२ने ४ छ :-'यथाहि' लि. ___ 'ग्रहीताविनाभाव इति ।' पार-मने पा२, Geब्य-अनुपलब्धिथी, तथा, व्याप्तिनु ! ७२नारी, 'भूधरादिसमीपमेत्येति ।' धानना संपाहन भाटे मा क्यन छे. 'अविच्छिन्नधूमलेखामिति ।' व्याप्तिनास्मा२७५५॥ मानो उपयोछ. गोपासनी 41भा २४ धूम मानी व्यावृत्ति माटे 'अविच्छन्ने'ति 'स्मृतव्याप्तिक' इति । सं।२-ी तिथी व्याप्तिना मरणो , 'इदमे'वेति । मापा ३५ थयेj पतिविशिष्ट पर्वत-शान. 'स्वार्थमि'ति । पोताना व्यामोडना निवर्तनमा समर्थ होवाथी 'स्वार्थम्' ४३वाय छे.