________________
३८ श्री तत्वाषिरामसूत्र अध्याय-&
सूत्र-६ परिनिष्ठास्यतीति सापायमवगत्य बुद्धिगर्वमित्थं चिन्तयेत्-बुद्धयो हि विनयाधानहेतवः सर्वदा, न जातुचिदहङ्कारस्य कारणीभवन्ति, मानपरस्य च विनयखण्डनमवश्यंभावि, विनयहीनस्य च धर्मतपसी निष्फले स्यातामिति विज्ञानमदो यत्नेन महता विवर्ज़नीयः ।।
श्रुतं-आप्तप्रणीत आगमः तत्परिज्ञानात् माद्यति-अहमेव जाने नापर इति, श्रुतमदान्धश्च बालिशमेव परं मन्यते, श्रुतमदं च निजिघृक्षुरित्थं आलोचयेत्-प्रकर्षापकर्षवृत्तित्वात् क्षयोपशमस्य सन्ति मत्तोऽन्येऽपि बहुश्रुताः, कदाचिदहमन्येभ्योऽल्पश्रुतोऽतिगहनार्थत्वादागमानां, अवगतश्रुतोऽपि वा दुरधिगततदर्थः स्यामिति श्रुतमदत्यागः श्रेयान्, अपि चचतुर्दशपूर्वधरेष्वपि षट्स्थानकमवघुष्यते यदि तत्र का कथा शेषश्रुतधरेषु?, श्रुतज्ञानावरणक्षयोपशमवैचित्र्यादधिगतसकलश्रुतेनापि परिहार्यः श्रुतमद इति ।
लम्भनं लाभ:-प्राप्तिः विशिष्टफलस्य, सत्कारसन्मानादयः नृपतिसन्मित्रभृत्यस्वजनेभ्यो विज्ञानतपोऽभिजनशौ-द्याधिक्यादहं लभेयं, अपरः प्रयत्नवानपि न लभत इति स्वलाभेन माद्यति, तथा सकलजनवल्लभतां च प्राप्तोऽहं, अयमपरो न कस्मैचिद् रोचते, वचनमप्यस्य नादरयन्तीति, सर्वोऽप्ययं लाभमदः, स त्वेवं निग्रहीतव्यो-लाभान्तरायकर्मोदयादलाभो लाभान्तरायकर्मक्षयोपशमाच्च सत्कारादिलाभः, संसारे परिभ्रमतो जीवस्य कादाचित्को, न तु शाश्वतः, कर्मायत्तत्वात्, संसारानुबन्ध्येवेति लाभमदत्यागः श्रेयस्करः, वाल्लभ्यकप्राप्तिरपि कर्मोदयजनितैव संसारिणां च सुलभेति वाल्लभ्यकलाभमदः परिवर्जनीय इति ।
वीर्यं पराक्रमः शक्तिरुत्साहः सामर्थ्यमतिशयवती चेष्टेति पर्यायाः, वीर्यान्तरायक्षयोपशमात् प्रादुरस्ति वीर्यं बलविशेषः तेन वीर्येण माद्यतीति वीर्यमदः तस्य प्रतिक्षेपः संसारानुबन्धित्वचिन्तनात्, संसारानुबन्धी वीर्यमदः कषायरूपत्वाद् वीर्यस्य चाशाश्वतत्वात्, तथाहि