________________
सूत्र-3
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
भाष्यावतरणिका- किञ्चान्यत्ભાષ્યાવતરણિતાર્થ વળી બીજું– टीकावतरणिका-अथ किमेभिरेव गुप्त्यादिभिरेष संवरो निष्पाद्यते ? उतापरेणापि केनचिदित्याह-किञ्चान्यदिति अनेन कारणान्तरमभिसम्बध्नाति, न गुप्त्यादय एव केवलाः संवरणसमर्थाः, किञ्चान्यदपि तपोलक्षणं संवृतेः कारणमस्तीति प्रदर्शयन्नाह
ટીકાવતરણિકાર્થ– હવે શું આ ગુપ્તિ આદિથી જ સંવર સિદ્ધ કરાય છે કે બીજા પણ કોઈ ઉપાયથી સિદ્ધ કરાય છે? આથી કહે છે. વળી બીજું આનાથી સંવરના બીજા કારણની સાથે સંબંધ કરે છે. કેવળ ગુપ્તિ આદિ સંવરમાં સમર્થ છે એવું નથી, કિંતુ સંવરનું તારૂપ બીજું પણ કારણ છે એ બતાવતા સૂત્રકાર કહે છેનિર્જરાનો ઉપાયतपसा निर्जरा च ॥९-३॥ सूत्रार्थ- तपथ नि। अने, संव२ थाय छे. (-3) भाष्यं तपो द्वादशविधं वक्ष्यते । तेन संवरो भवति निर्जरा च ॥९-३॥ भाष्यार्थ- १॥२ ५२नो त५ वे(.. सू.१८-२० भi) डेवाशे. तेनाथी संव२ अने, नि२. थाय छे. (८-3) __टीका-पृथग्योगकरणं उभयहेतुत्वात्, तपसोऽभिनवकर्मप्रवेशाभावः पूर्वोपचितकर्मपरिक्षयश्च, तप्यत इति तपः,सेव्यत इतियावत्, तपति वा कर्तारमिति तपः, तपसेति करणे तृतीया, निर्जरणं निर्जरा-विपक्वानां कावयवानां परिशटनं, हानिरित्यर्थः, तपसाऽऽसेव्यमानेन कर्माण्यात्मप्रदेशेभ्यो विघटन्त इतियावत्, कर्तुः सन्तापकत्वाद्वा शुष्करसं कातिरूक्षत्वान्निःस्नेहबन्धनं परिशटतीत्यर्थः, चशब्दः प्रस्तुतसंवरानुकर्षी, तपसा संवरश्च क्रियते, अनशनप्रायश्चित्तध्यानादितपोयुक्तोऽवश्यंतयैव संवृताश्रवद्वारो भवतीति ।