________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
आज्ञाऽपायविपाकसंस्थानविचयाय धर्म्यमप्रमत्तसंयतस्य ॥९-३७॥ उपशान्तक्षीणकषाययोश्च ॥९३८ ॥
शुक् च ॥९३९॥ पूर्वविदः ॥९-४० ॥ परे केवलिनः ॥९-४१ ॥
24
पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवृत्तीनि
तत् त्र्येककाययोगायोगानाम् ॥९-४३॥ एकाश्रये सवितर्के पूर्वे ॥९-४४ ॥
अविचारं द्वितीयम् ॥९-४५॥
वितर्कः श्रुतम् ॥९४६॥ विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः ॥ ९-४७॥
सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्त
॥९-४२॥
मोहक्षपकक्षीणमोहजिनाः क्रमशोऽसङ्ख्येयगुणनिर्जराः ॥ ९४८ ॥ पुलाकबकुशकुशीलनिर्ग्रन्थस्त्रातका निर्ग्रन्थाः ॥९-४९॥
संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानविकल्पतः साध्याः
॥९-५०॥