________________
૨૪૬
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ સૂત્ર-૪૧ ટીકાવતરણિકાર્થ– પછીના બે શુક્લધ્યાનના સ્વામી કોણ છે? એમ પછીના બે શુક્લધ્યાનના સ્વામીનો નિર્દેશ કરવાની ઇચ્છાથી કહ્યું છે કેશુક્લધ્યાનના અંત્ય બે ભેદના સ્વામીपरे केवलिनः ॥९-४१॥ सूत्रार्थ- शुभसध्यानन मंतिम मेहदीन डोय छे. (४-४१)
भाष्यं- परे द्वे शुक्ले ध्याने केवलिन एव भवतः, न छद्मस्थस्य ॥९-४१॥
ભાષ્યાર્થ– શુક્લધ્યાનના પછીના બે ભેદો(=ધ્યાનો) કેવલીને જ डोय छे. छमस्थ ने न होय. (-४१) ___टीका- परे इति परं परं च परे, सूत्रसन्निवेशमाश्रित्य सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियमनिर्वृत्ति ग्रहीतव्यं, ते च केवलिन एव त्रयोदशचतुर्दशगुणस्थानक्रमेणैव भवतः छद्मस्थस्य तु नैते जातुचिद्भवत इति, अत्र सूक्ष्मक्रियमप्रतिपातीति सूक्ष्मा क्रिया यत्र तत् सूक्ष्मक्रियं, तच्च योगनिरोधकाले भवति, वेद्यनामगोत्रकर्मणां भवधारणानामायुष्कादधिकानां समुद्घातसामर्थ्यादचिन्त्यवीर्यशक्तित आयुष्कसमीकृतानां (? कृतस्य) मनोवाक्काययोगपरिणतस्यौदारिकशरीरत्रिभागोनस्थस्य केवलिनः संज्ञिपञ्चेन्द्रियद्वीन्द्रियपर्याप्तबादरपनकासङ्ख्येयगुणहीनं सूक्ष्मयोगित्वमप्रतिपाति-अप्रच्युतस्वभावं आ व्युपरतक्रियानिवृत्तिध्यानावाप्तेः, उक्तं च"अप्रतिपाति ध्यायन् कश्चित् सूक्ष्मक्रियं विहृत्यान्ते । आयुःसमीक्रियार्थं त्रयस्य गच्छेत् समुद्घातम् ॥१॥ आर्द्राम्बराशुशोषवदात्मविस्तरणविशुष्कसमकर्मा । समयाष्टकेन देशे स्थित्वा योगात् क्रमात् द्वन्द्वे ॥२॥ आयुष्कस्यापि विरल्लितस्य न ह्रास्यते स्थितिः कस्माद् ? ॥ इति वा नोद्यं चरमशरीरो निरुपक्रमायुः कङ्कटुकवत् ॥३॥