________________
૨૧૪ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
સૂત્ર-૨૮ ध्यात यो. ध्यानस्व३५ ह्यु. (ध्यातिर्ध्यानम् में प्रभा) मासाधना एवी. (८-२७) टीकावतरणिका- सम्प्रति ध्यानकालप्रमाणनिरूपणायाहટીકાવતરણિકાÁ– હવે ધ્યાનકાળના પ્રમાણનું નિરૂપણ કરવા માટે 5 छ
ધ્યાનના કાળનું પ્રમાણआमुहूर्तात् ॥९-२८॥ સૂત્રાર્થ– લગાતાર ધ્યાન વધારેમાં વધારે અંતર્મુહૂર્ત સુધી જ રહે છે. (८-२८)
भाष्यं तद्ध्यानमामुहूर्ताद्भवति, परतो न भवति दुर्ध्यानत्वात्॥९-२८॥ ભાષ્યાર્થ– તે ધ્યાન મુહૂર્ત સુધી થાય છે. મુહૂર્ત પછી દુર્ગાન થતું Siqueी ध्यान न होय. (८-२८)
टीका- घटिकाद्वयं मुहूर्त्तः, अभिविधावाङ्, अन्तर्मुहूर्तपरिमाणं, न परतो मुहूर्तादित्यर्थः, तद्ध्यानमित्यादि, तदेतत् सामान्यलक्षणोक्तं ध्यानं चतुर्विधमप्यामुहूर्ताद् भवति, परतो न भवत्यशक्तेरेव, किं पुनः कारणं परतो न ध्यानमस्तीति ?, आह-दुर्ध्यानत्वादिति, दुःशब्दो वैकृते वर्तते, विकृतो वर्णो दुर्वर्ण इति यथा, एवं विकृतं ध्यानं-विकारान्तरमापन्नं दुर्ध्यानमिति, अनीप्सायां वा दुःशब्दः, अनीप्सितो अस्या भग इति दुर्भगा कन्या, एवमनीप्सितं ध्यानं दुनिमिति, तद्भावो दुर्ध्यानत्वं तस्मात् दुर्ध्यानत्वात्, परतो न ध्यानमस्ति ॥९-२८॥
- घडी मे मुहूर्त छे. आङ् मामिविधि अर्थमा छ. ધ્યાનનું પરિમાણ અંતર્મુહૂર્ત છે, અર્થાત્ મુહૂર્તથી પછી ધ્યાન ન હોય.
'तद् ध्यानम्' इत्यादि, तद् भेट मा सामान्य लक्षाथी डेडं यारे પ્રકારનું ધ્યાન મુહૂર્ત સુધી હોય. ત્યાર પછી શક્તિ જ ન હોવાથી ન હોય. त्यार पछी ध्यान न होय तेनु शुं ॥२५॥ छ ते ४ छ- 'दुर्ध्यानत्वाद्' इति