________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
अनवस्थाप्यपाराञ्चिकप्रतिपादनार्थमाह-'उपस्थापनं पुनर्दीक्षण'मित्यादि, अनवस्थाप्यपाराञ्चिकप्रायश्चित्ते लिङ्गक्षेत्रकालतप:साधर्म्यादेकस्थीकृत्योक्ते, तत्र यथोक्तं तपो यावन्न कृतं तावन्न व्रतेषु लिङ्गे वा स्थाप्यत इत्यनवस्थाप्यः तेनैव तपसाऽतिचारस्य पारं समञ्चतिगच्छतीति पाराञ्चिकः, पृषोदरादिपाठाच्च संस्कारः, तयोः पर्यन्ते व्रतेषूपस्थापनं, पुनर्दीक्षणं पुनः प्रव्रज्याप्रतिपत्तिः पुनश्चरणं चारित्रं पुनर्व्रतारोपणमित्यनर्थान्तरं तत्रानवस्थाप्यस्य विषयः साधर्मिकान्यधार्मिकस्तेयहस्तताडनादिः दुष्टमूढान्योऽन्यकरणादिः पाराञ्चिकमिति,
સૂત્ર-૨૨
,
૧૮૯
तदेतत् नवविधं प्रायश्चित्तमित्यादि तदेतदित्यादिनाऽऽलोचनादेः परामर्शः, नवविधमिति स्वकृतसूत्रसन्निवेशमाश्रित्योक्तं, आर्षे तु दशधा विंशतिधा वाऽभिहितं, प्रायश्चित्तं वक्ष्यमाणनिर्वचनं देशो निर्गुणः ( सगुणो वा) किल क्षेत्रं कालः स्निग्धो रूक्षः साधारणश्च शक्ति प्रायश्चित्तकारिणो वीर्यं सामर्थ्यं संहननं वज्रर्षभनाराचादि संयमः सप्तदशभेदः समस्तो वा मूलगुणोत्तरगुणकलापस्तस्य विराधना खण्डनमतिचरणं, चशब्दः समुच्चयार्थः, तां विराधनां विशिनष्टिकायेन्द्रियजातिगुणोत्कर्षकृतामिति, कायाः पृथिव्यादयः षट्सङ्ख्याः, तत्रावनिजलज्वलनपवनप्रत्येकवनस्पतिषु सङ्घट्टनपरितापनावद्रावणविषयमन्यादृशं प्रायश्चित्तं अन्यादृक् साधारणवनस्पतौ अन्यादृशं च द्वित्रिचतुःपञ्चेन्द्रियकायेषु, इत्थमुपयुज्य यथावद्देयं, एवं कालादयोऽपि पर्यालोचनीयाः, तदनुरूपं च देयमिति, तथा एक-द्वि-त्रि- चतु:पञ्चेन्द्रियप्राणिप्रत्युपेक्षणेन च विभजनीयं प्रायश्चित्तम् । अथवा एकद्वित्रिचतुःपञ्चेन्द्रियजातिद्वारेण ये गुणा रागद्वेषमोहाः तेषामुत्कर्षापकर्षमध्यावस्था: समीक्ष्य मृगराजगवादिव्यापादकवत् तत्कृतां च विराधनां प्राप्यातिचारविशोधनार्थं यथार्हमपराधानुरूपं दीयते चाचर्यते च प्रायश्चित्तमिति ।