________________
૧૯૦
શ્રી તત્ત્વાધિગમસૂત્ર અધ્યાય-૯
સૂત્ર-૨૨
सम्प्रति प्रायश्चित्तमिति शब्दं व्युत्पादयति-चिती संज्ञानविशुद्ध्योर्धातुरित्यादि, भीमसेनात् परतोऽन्यैर्वैयाकरणैरर्थद्वये पठितो धातुः संज्ञाने विशुद्धौ च, इह विशुद्ध्यर्थस्य सह संज्ञानेन ग्रहणं, अथवाऽनेकार्था धातव इति संज्ञाने पठितो विशुद्धावपि वर्त्तते, भाष्यकृता चोपयुज्यमानमेवार्थमभिसन्धाय विशुद्धिरपि पठिता, तस्य चित्तमिति रूपं भवति, निष्ठान्तमौणादिकं च, चेततीति चित्तं, विशुद्ध्यतीत्यर्थः, तां च विशुद्धिमुपजायमानां चेतति-संजानीते प्रणिदधानः इति । अजृधृसिभ्यः क्तः (उणादिसूत्रे-३७७), क्तस्य च निष्ठासंज्ञा, औणादिकं चैतत् शब्दरूपं चित्तमिति, नान्यलक्षणमन्वेष्यं, उणादयो बहुलमिति (पा०अ०३ पा०३ सू०१) चितेरपि क्तः कर्त्तरि, केन पुनः प्रकारेण विशुद्धिरित्याह-एवमेभिरित्यादि उक्तलक्षणैरालोचनादिभिः पाराञ्चिकावसानैः कृच्छैः-दुष्करैस्तपोविशेषैर्जनिताप्रमादः कृताप्रमादो अप्रमत्त इत्यर्थः, तं च मूलोत्तरविषयं व्यतिक्रम-अतिचारमुपयुक्तः प्रायो बाहुल्येन चेतयति, प्रायोग्रहणमत्यन्तसूक्ष्मातिचारव्युदासार्थं, चेतयंश्च सञ्जानानो न पुनराचरति आसेवते तादृशमपराधमित्यतः प्रायश्चित्तमुच्यते, प्रायः शब्देन वा अपराधोऽभिधीयते, तेनालोचनादिना सूत्रविहितेन सोऽपराधो विशुद्ध्यतीति, अतश्च अस्माच्च हेतोः प्रायश्चित्तं ॥९-२२॥
ટીકાર્થ– સૂત્રમાં આલોચના શબ્દથી પ્રારંભી ઉપસ્થાપન સુધીના शहोनो द्वन्द्व सभासरीने मे. शोनो उपसङ्ख्यानिकः 'सुट् मे सूत्रथी નપુંસકલિંગમાં નિર્દેશ કર્યો છે. ભાષ્યમાં પ્રાયશ્ચિત્ત નવમેન્ ઇત્યાદિ વિવરણ છે. १. सुट् नो मत नपुंस मे.वयन. माझ्या या थाय ते माटेगें माधुं येप्टर
પાણિનિવ્યાકરણ અધ્યાય-૬ પાદ-૧ સૂત્ર-૧૩૫ વગેરેમાં છે. ૨. અમુક પ્રકારની ચોક્કસ અવસ્થામાં સંખ્યાવાચી હિંગુસમાસથી સુપ્રત્યય થાય છે. મતલબ
त समास नपुंसलिंग मेऽवयनमा भावे. भाटे मी नवानां भेदानां समाहारः नवभेदम् આ રીતે સમાસ થશે.