________________
सुसान
સૂત્ર-૧૦ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ आत्तस्नेहाया इति गृहीतापीतस्नेहायाः वायुना वाऽभ्याहताया इत्यनेकं कारणं भूमिराजेरावेदयति, जघन्येनाष्टमासस्थितिरुत्कर्षेण वर्षस्थितिरिति, एवं यथोक्तनिमित्त इत्यादिना दृष्टान्तेन दार्टान्तिकमर्थं समीकरोतीति, शेष सुज्ञानं, वालुकाराजीसदृशो नामेत्यादि सुज्ञानं, जघन्येनाहोरात्रमुत्कर्षण संवत्सरपरिमाणोऽपीति शेषं गतार्थं, उदकराजीसदृशो नामेत्यादि, प्रायः सुज्ञानं, विदुष इति क्रोधपरिणामाभिज्ञस्य, पश्चात्तापः प्रत्यवमर्षः दुष्टं कृतमित्यादिकः, शेषं सुज्ञानं,
येषामित्यादि, अनन्तानुबन्ध्यादिचतुर्विधक्रोधक्षपणान्मुक्तिरवश्यंभाविनीति,
सम्प्रति मानचातुर्विध्यप्रदर्शनायाह- मान इत्यादि सर्वदाऽऽत्मपूजाकाङ्क्षित्वान्मानः, स्तम्भनात् स्तम्भोऽवनतेरभावात्, गर्वो जात्यादिः, उत्सेको ज्ञानादिभिराधिक्येऽभिमानः आत्मनः, अहङ्कारो अहमेव रूपसौभाग्यादिसम्पन्न इति, दर्पो बलकृतः मद्यादिमदवदनालापदर्शनान्मदः, परोपहसनप्रायत्वात् स्मयः, सर्व एते मानविशेषा इत्येतेऽनन्तरमिति ।
क्रोधस्येवास्यापि तीव्रादिभावदर्शनायाह- तस्यास्येत्यादि, तस्येति पूर्वोद्दिष्टस्यास्येति पर्यायभेदेन निर्दिष्टस्य, आदिग्रहणान्मन्दो, मध्यमस्वभावः आत्मनः परिणतिविशेषः, अनन्तानुबन्ध्यादिषु क्रमेण शैलस्तम्भसदृश इत्याधुदाहरणानि योज्यानि, एषामित्यादिना अतिदिशति, उपसंहार उपनयः, यथा शैलस्तम्भस्तथा अनन्तानुबन्धीत्यादिक्रमेण, तस्मात् कुतश्चिनिमित्तादुत्पन्नो मान आमरणान्न व्ययं गच्छति, जात्यन्तरानुबन्धी निरनुनयोऽप्रत्यवमर्षश्च भवति शैलस्तम्भसदृशः, तादृशं मानमनुसृता नरकेषूपपत्तिं प्राप्नुवन्तीति निगमनग्रन्थः, चशब्दः समुच्चितौ, एवमस्थिस्तम्भसदृश इत्यादिष्वपि यथायोगमुपनयनिगमने वक्तव्ये ।
माया प्रणिधिरित्यादि मीयतेऽनया जन्तोस्तिर्यग्योन्यादिजन्मेति माया, प्रणिधिर्वतापरिणतावासक्तिः, प्रणिधानं बाह्यचेष्टयोपधीयते छाद्यत