________________
૫૦
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ સૂત્ર-૧૦ अधुनाऽनन्तानुबन्ध्यादिभेदस्यैकैकस्य क्रोधादेस्तीवादिभावप्रदर्शनार्थं निदर्शनान्याह भाष्यकार:-तद्यथेत्यादिना चतुर्णामपि क्रमेणानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसज्वलनानां क्रोधमानमायालोभानामेकैकस्य चतुर्विधत्वं दर्शयति, पर्वतराजीसदृशः इत्यादि, पर्वतः पाषाणपुञ्जस्तदेकदेशोऽप्युपचाराच्छिलाविभागः पर्वतः तत्र राजी-भिदा पर्वतराजी तया सदृशः पर्वतराजीसदृशः, शिलायां राजी उत्पन्ना यावच्छिला तावदवतिष्ठते, न च तस्याः सन्धानमस्ति, एवमनन्तानुबन्धी क्रोधः समुत्पन्नो भवापेक्षया यावत्तत्र जीवति तावदप्यनुवर्तते, न तस्यास्त्युपसंहरणोपायः, तदनु मरणाच्च भूयसा नरकगतिः, अप्रत्याख्यानस्तु भूमिराजीसदृशः संवत्सरमात्रकालानुबन्धी, भूमौ हि राज्युत्पन्ना वर्षास्ववश्यंतया सा निधनमायातीति क्रोधोऽप्येवमुत्पन्नो वर्षाभ्यन्तरेऽवश्यमेव प्रशाम्यतीति । प्रत्याख्यानावरणस्तु वालुकाराजीसदृशः, वालुकायां हि राजी उत्पन्ना प्रकर्षतः चतुर्मासाभ्यन्तरे भूयः संधत्ते, क्रोधोऽप्येवं प्रत्याख्यानावरणश्चतुर्मासाभ्यन्तरं नियमेनोपशाम्यतीति । सज्वलनक्रोधाग्निरुत्पन्नः पाक्षिकप्रतिक्रमणकाले प्रकर्षतो विध्यापयतीति उदकराजीसदृश इति समाख्यायते, अस्य चोदकराजीसादृश्यात् पक्षमात्रकालसूचनं विज्ञेयं,
तत्र पर्वतराजीसदृशो नामेत्यादिना ग्रन्थेनोदाहरणानि भावयति, प्रयोगः-पुरुषव्यापारः, विश्रसा-स्वभावः, विमिश्रकग्रहणादुभयपरिग्रहः, पुरुषव्यापारस्वभावाभ्यां इति, एषां त्रयाणामन्यतमेन हेतुनेति सम्बन्धः, सम्प्रति क्रोधोत्पत्तेः निमित्तमाख्याति-'इष्टार्थवियोजनादनिष्टार्थसंयोजनादभिलषितालाभादि'त्यादीनां कारणानामन्यतमेन हेतुना यस्योत्पन्नः क्रोध इत्यादि, भवान्तरमप्यनुबध्नाति, निरनुनयः इत्यनुनयः-परचाटुकरणादिक्रिया तदभावान्निरनुनयः, अप्रत्यवमर्श इत्यविद्यमानपश्चात्तापपरिणामः, शेषं गतार्थं, भूमिराजीसदृशो नामेत्यादि अप्रत्याख्यानकषायानाश्रित्योच्यते,