________________
સૂત્ર-૧૦
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
तुल्यस्य कारीषकृशानोरिवान्तर्दिशि जृम्भमाणदीप्ततरकरणनिकरस्य बहुतरकालेनास्य प्रशमो भवति, सम्प्रत्युपसंहरति - एवमित्यादि, उक्तेन प्रकारेण द्वित्रिषोडशनवभेदलक्षणेनाष्टाविंशतिभेदमुक्तं मोहनीयं ॥
४८
सम्प्रति अनन्तानुबन्ध्यादिकषायाणामुदयेऽयमात्मा सम्यक्त्वादिसामायिकानां क्व किं लभते किं वा न लभत इति प्रतिपिपादयिषुराहअनन्तानुबन्धीत्यादि अनन्तानुबन्धिकषायोदयः सम्यग्दर्शनमुपहन्ति, तद्विधपरिणामोत्पादमेव निरुणद्धीत्यर्थः, एतदेव स्पष्टयति-तस्योदयाद् सम्यग्दर्शनं नोत्पद्यते, प्रागवाप्तमपि प्रतिपततीति, अप्रत्याख्यानेत्यादि, सर्वदेशलक्षणाया विरतेरभावः, प्रत्याख्यानेत्यादि, देशविरतिर्भवति, उत्तमचारित्रं - सर्वस्मात् प्राणातिपाताद् विरमामि इत्येवंरूपं तस्य लाभो न भवतीति, तुशब्दोऽवधारणार्थः, न जातुचिदेव भवतीति, सञ्ज्वलनेत्यादि, सञ्चलनकषायोदये त्वकषायचारित्रलाभो नास्ति, पूर्वोद्दिष्टसामायिकेभ्योऽनन्तरमथाख्यातं क्रियाविशेषः, अथाख्यातचारित्रं साक्षादनन्तरं कारणं मुक्तेरिति, यथाख्यातचारित्रं वा येन प्रकारेण यथा भगवद्भिराख्यातमकषायं चारित्रं भवतीति सर्वे वा कषायाः संसारे हिण्डयन्ति जीवमिति काक्वा प्रतिपादयति, यतस्तेषामुदये प्रतिविशिष्टज्ञानक्रियावाप्तिरेव न समस्तीति, उपशान्तक्षीणकषायस्य हि यथाख्यातमिष्यते, तत्राप्युपशान्तकषायस्य कदाचित् पातोऽपि विशुद्धिस्थानात् कुतश्चिन्निमित्तात् शक्यते क्षीणकषायस्य तु नास्ति प्रतिपातः,
शास्त्रे पर्यायशब्दैरपि क्रोधादिकषायाणां व्यवहारोऽस्तीत्यतस्तत्प्रदर्शनं क्रोध इत्यादि, क्रोधनं क्रोधः - अप्रीतिः, कोपनं कोप:- पूर्वावस्थातोऽन्यथा परिणामः, रोषणं रोषः तत्परिणामेनारुषितत्वादात्मनः, द्वेषनं द्वेषः तत्परिणामस्य वचनद्वारेण प्रदर्शनात्, कायद्वारेण निर्देशात्, भण्डनं कलहः, भाम इति क्रोधविशेषः ईर्ष्यालक्षणः, एवमादयः शब्दाः क्रोधार्थप्रतिपादकत्वादेकार्थाभिधायित्वादनर्थान्तरमिति ।