________________
४८ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
સૂત્ર-૧૦ "कषायसहवर्तित्वात्, कषायप्रेरणादपि । .. हास्यादिनवकस्योक्ता, नोकषायकषायता ॥१॥" तद्यथेत्यनेन नवापि नोकषायान् स्वरूपेणाख्यातुमुपक्रमते, तत्र हास्यनोकषायमोहोदयात् सनिमित्तमनिमित्तं वा हसति-स्मयते रङ्गावतीर्णनटवत्, रतिमोहोदयाद् बाह्याभ्यन्तरेषु वस्तुषु रतिः-प्रीतिः आसक्तिः इष्टेषु वा शब्दादिविषयेषु, अरतिमोहोदयादेतेष्वेवाप्रीतिररतिः, शोकमोहोदयात् परिदेवते हन्ति च स्वमस्तकाद्यवयवान् निःश्वसिति रोदिति स्तनति लोटते भुवः पीठ इत्यादि, भयमोहोदयाद् त्रसत्युद्विजते वेपत इत्यादि, जुगुप्सामोहनीयोदयात् शुभाशुभद्रव्यविषयं व्यलीकमुपजायत इत्यादि, पुरुषवेदमोहोदयादनेकाकारासु स्त्रीष्वभिलाष आम्रफलाभिलाष इवोद्रिक्तश्लेष्मणः, तथा 'संकल्पजास्वपी'त्यादि, स्त्रीवेदमोहोदयात् नानाकारेषु पुरुषेष्वभिलाषः, संकल्पजेषु चेत्यादि, नपुंसकवेदमोहो बहुभेदः, तदुदयाद् कस्यचित् स्त्रीपुरुषद्वयविषयोऽप्यभिलाषः किल प्रादुर्भवति, धातुद्वयोदये मार्जितादिद्रव्याभिलाषवत्, कस्यचित्तु पुरुषेष्वेवाभिलाषः संकल्पजनित चानेकरूप इत्यादि, इतिकरणो नोकषायेयत्ताप्रदर्शनार्थः, उक्तमेवमेतन्नोकषायवेदनीयं नवप्रकारम् ।
एषां पुरुषादिवेदानां त्रयाणामपि तीव्रादिपरिणामसंसिद्ध्यर्थं दृष्टान्तानाविश्चिकीर्षुराह- तत्रेत्यादि, पुरुषवेदादीनामिति क्रमनियममाचष्टे, तृणादयः कृतद्वन्द्वाः, प्रत्येकमग्निशब्देन सहाभिसम्बन्ध्यन्ते, निदर्शनानि दय॑न्त इति दृष्टान्ता भवन्ति, एतानि च कृतसन्निवेशक्रमात्, तत्र पुरुषवेदमोहोऽग्ने शं ज्वलतः समासादितप्रतिक्रियस्याश्वेव प्रशमो जायते, समासादिततृणपूलकस्येव नातीवस्थास्नुरनुबन्धः, स्त्रीवेदजातवेदसस्तु बहुतरकालावस्थायिनः सम्भाषणस्पर्शनेन्धनाभिवर्द्धितस्य चिराय प्रशमो जायते, दृढतरखादिरादिकाष्ठप्रवृद्धज्वालाकलापज्वलनस्येव, नपुंसकवेदमहामोहसप्ताचिषस्तु समासादितोदयस्य महानगरदाहदहन