________________
સૂત્ર-૧૦ શ્રી તસ્વાસ્થધિગમસૂત્ર અધ્યાય-૮
४७ "नासंतस्सावरणं ण सतोऽभव्वादिविरमणपसंगा । पच्चक्खाणावरणा तम्हा तस्संभवावरणा ॥१॥ उदये विरतिपरिणई न होइ जेसिं खयाइओ होइ । पच्चक्खाणावरणा ते इह जह केवलावरणं ॥२॥" एतदुदयवर्तिनश्च द्वादशविधगृहधर्मावाप्तिः, यथाह"श्रावकधर्मो द्वादशभेदः सञ्जायते ततस्तस्य । पञ्चत्रिचतुःसङ्ख्यो व्रतगुणशिक्षामयः शुद्धः ॥१॥"
सञ्चलनकषायस्वरूपाख्यानायाह-सज्वलनकषाय इति, समस्तपापस्थानविरतिभाजमपि यति दुःसहपरीषहसम्पाते युगपत् सञ्चलयन्तीति सज्वलनाः, यथाह
"सञ्वलयन्ति यतिं यत् संविग्नं सर्वपापविरतिमिति । तस्मात् सज्वलना इत्यप्रशमकरा निरुच्यन्ते ॥१॥" इतिशब्दः कषायवेदनीयेयत्तामाह, 'एकश' इति एकैकस्य अप्रत्याख्यानप्रत्याख्यानावरणसञ्चलनकषायस्य क्रोधादयो भेदाश्चत्वारश्चत्वार इति, तत्र अप्रत्याख्यानक्रोधाद्युदाहरणानि भूराज्यस्थिमेषश्रृङ्गकर्दमरागाः प्रत्याख्यानावरणक्रोधादेः रेणुराजिकाष्ठगोमूत्रमार्गखञ्जनरागाः सञ्चलनक्रोधादेः जलराशितिनिसलतावलेहहरिद्रारागाः, एवमेते षोडश भेदाः कषायवेदनीयस्येति । प्रस्तावप्राप्तं नोकषायवेदनीयमुच्यते । नोकषायवेदनीयं नवभेदमिति कषायैकदेशत्वात् कषायविशेषत्वाद्वा नोकषायाःहास्यादयः, मिश्रार्थो वा नोशब्दः, कषायसहवृत्तय एते स्वकार्यनिर्वर्तनप्रत्यलाः, न ह्यमीषां पृथक् सामर्थ्यमस्ति, यद्दोषश्च यः कषायस्तत्-सहचारिणः एतेऽपि तत्तदोषा एव भवन्ति, एतदुक्तं भवतिअनन्तानुबन्ध्यादिसहचरितास्तत्स्वभावका एव जायन्ते, तस्मादेतेऽपि चरणोपघातकारित्वात् तत्तुल्यतयैव ग्राह्याः, तथा अन्येनाप्यवाचि