________________
४६
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
सूत्र-१० "संयोजयन्ति यन्नरमनन्तसङ्ख्यैर्भवैः कषायास्ते । ... संयोजनतानन्तानुबन्धिता वाप्यतस्तेषां ॥१॥"
अनन्तानुबन्धिनां च तावत् पर्वतराजिशैलस्तम्भघनवंशमूलकृमिलाक्षारागोदाहरणानि, एवमप्रत्याख्यानावरणकषायश्चतुर्द्धा क्रोधादिभेदेनेत्यतिदिश्यते, प्रत्याख्यानं द्विविधं-सर्वविरतिलक्षणं देशविरतिलक्षणं च, तत्र देशविरतिलक्षणमल्पं तदावरणकषायः-प्रत्याख्यानावरणकषायः, सामर्थ्यादपिशब्दः समुच्चायार्थो लभ्यते, ये स्वल्पमावृण्वन्ति प्रत्याख्यानं ते सर्वविरतिलक्षणमावृण्वन्त्येवेति नास्ति चित्रं, कषाय इति जातिविवक्षायामेकवचननिर्देशः, आह च
"आवृण्वन्ति प्रत्याख्यानं स्वल्पमपि येन जीवस्य । तेनाप्रत्याख्यानावरणास्ते निर्विशेषोक्त्या ॥१॥ नञ् हि अत्र अल्पार्थः उपमानार्थो वा, तेन प्रत्याख्यानावरणवदप्रत्याख्यानावरणः, यथोक्तं
"प्रत्याख्यानावरणसदृशत्वाद्वा तत्तथा भवति सिद्धम् । यत्त्वब्राह्मणवचने तत्सदृशः पुरुष एवेष्टः ॥१॥" एषामुदये सम्यक्त्वलाभः, सर्वदेशविरतिलक्षणं तु प्रत्याख्यानं नास्ति । प्रत्याख्यानावरणकषाय इति तथैवातिदेशः, प्रत्याख्यानशब्देनात्र सर्वविरतिपरिग्रहः, तदावरणाः प्रत्याख्यानावरणाः, प्रतिशब्दः प्रतिषेधवचनः, प्रतिषेधस्याख्यानं-प्रकाशनमाचार्यादिसन्निधौ भावतः सर्वान् प्राणिनो न हन्मि यावज्जीवमित्यादि प्रत्याख्यानं, तदेवम्प्रकारं स्थगयतीति प्रत्याख्यानावरणः, यथाह
"सर्वप्रत्याख्यानं येनावृण्वन्ति तदभिलषतोऽपि । तेन प्रत्याख्यानावरणास्ते निविशेषोक्त्या ॥१॥" प्रत्याख्यानपरीणामजन्मविघातकारित्वात् प्रत्याख्यानावरणाः, न तु सत एव प्रत्याख्यानस्येति वाक्यार्थः, तथा चाहुः पूज्या: