________________
४५
સૂત્ર-૧૦
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ "संयोजनोदयश्चेत् स्यादासाद्येत नाम सम्यक्त्वम् । तस्य तु विशुद्ध्यतस्तदभावात् सम्यक्त्वमनवद्यम् ॥१॥"
क्षायोपशमिकसम्यक्त्वपुद्गलचरमग्रासानुभवकाले वेदकसम्यक्त्वं, उदितमिथ्यात्वपुद्गलक्षये अनुदितमिथ्यात्वोपशमे च क्षायोपशमिकमुक्तं, क्षायिकं तु निरवशेषदर्शनमोहक्षये भवति सम्यक्त्वं, न च विशुद्धपुद्गलक्षये तत्त्वार्थश्रद्धानलक्षणस्य परिणामस्याभावः, यथाह
"प्रक्षीणे तर्हि सम्यक्त्वे, सम्यग्दृष्टिः कथं मतः ? । क्षयो द्रव्यस्य तत्रेष्टः, परिणामस्य न क्षयः ॥१॥"
सम्यक्त्वमिथ्यात्ववेदनीयमधुनोच्यते, प्रथमतः सम्यक्त्वमुत्पादयन् करणत्रयं विधायोपशमसम्यक्त्वं प्रतिपद्यते, ततो मिथ्यात्वदलिकं त्रिपुञ्जीत्वेन परिणमयति शुद्धमिश्राशुद्धत्वेन, यथाह
"सम्यक्त्वगुणेन ततो विशोधति कर्म तच्च मिथ्यात्वम् । यद्वत् शकृत्प्रभृतिभिः शोध्यन्ते कोद्रवा मदनाः ॥१॥"
सम्यग्मिथ्यात्वं च तद् वेदनीयं चेत्येवं पूर्वयोरपि द्रष्टव्यं, इतिशब्दो दर्शनमोहेयत्ताप्रतिपत्तये दर्शनमोहनीयप्रकृतिबन्धमाख्याय सम्प्रति चारित्रमोहप्रकृतिबन्धाचिख्यासया जगाद-चारित्रमोहनीयाख्यो द्विविध इत्यादि, द्विविकल्पश्चारित्रमोहनीयप्रकृतिबन्धः, कषायवेदनीयं नोकषायवेदनीयं चेति, एतावद्भेदं मूलतश्चारित्रमोहनीयं, यथाक्रम तत्स्वरूपाख्यानायाह-तत्रेत्यादि, तयोश्चारित्रमोहभेदयोः कषायवेदनीयाख्यस्तावदयं षोडशभेदः, तद्यथेत्यनेन भेदानावेदयते, अनन्तानुबन्धी क्रोध इत्यादि, अनन्तः संसारो नारकतिर्यक्मनुजदेवजन्मजरामरणपरम्परालक्षणः तदनुबन्धादनन्तानुबन्धिनः संयोजनाश्च क्रोधमानमायालोभाः, तत्र क्रोधः-अप्रीतिलक्षणः, मानो गर्वः, माया-शाठ्यं, लोभो गाय, तृष्णेत्यनान्तरम्, आह च