________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
સૂત્ર-૧૦
" ननु कोद्रवान् मदनकान् भुक्त्वा नात्मवशतां नरो याति । शुद्धादी न च मुह्यति मिश्रगुणश्चापि मिश्रादी ॥१॥" गुणगुणिनोरैक्यात्तदुदयानुगुणपरिणामवर्तित्वात् पीतमद्यहृत्पूरभक्षण
४४
पित्तोदयाद् व्याकुलीकृतान्तःकरणपुरुषवद्यथावस्थितार्थरुचिप्रतिघातकारिणा मिथ्यात्वेनान्यथैतत् प्रतिपद्यते, यथाह“मिच्छत्ततिमिरपच्छाइअदिट्ठी रागदोससंजुत्ता । धम्मं जिणपण्णत्तं भव्वावि नरा न रोयंति ॥१॥ मिच्छादिट्ठी जीवो उवइटुं पवयणं न सद्दहइ । सद्दहइ असब्भावं उवइटुं वा अणुवइट्टं ॥२॥ पयमक्खरं च एक्कं जो न रोएइ सुत्तनिद्दिद्वं । सेसं रोअंतोवि हि मिच्छद्दिट्ठी मुणेअव्वो ||३||" सूत्रं तु प्रतिविशिष्टपुरुषप्रणीतमेव श्रद्धागोचर इति, यथोक्तम्"अर्हत्प्रोक्तं गणधरदृब्धं प्रत्येकबुद्धदृब्धं च । स्थविरग्रथितं च तथा प्रमाणभूतं त्रिधा सूत्रम् ॥१॥ श्रुतकेवली च तस्मादधिगतदशपूर्वकश्च तौ स्थविरौ । आप्ताज्ञाकारित्वाच्च सूत्रमितरत् स्थविरब्धं ॥२॥ "
अथवा
"तं मिच्छत्तं जमसद्दहणं तच्चाण जाण भावाणं । संसइअमभिग्गहिअं अणभिग्गहियं च तं तिविहं ॥१॥ "
स
सम्प्रति सम्यक्त्ववेदनीयं शुद्धपुद्गलप्रत्ययस्तत्त्वार्थ श्रद्धानपरिणाम आत्मनः, स चौपशमिकादिभेदेन पञ्चधा प्राग् व्याख्यातः, औपशमिकसास्वादनवेदकक्षायोपशमिकक्षायिकाख्यः, तत्रोपशान्ते दर्शनमोहसप्तके भवत्यौपशमिकं सदैव सम्यक्त्वमन्तर्मुहूर्तकालावच्छित्रं, उपशमसम्यक्त्वं हि नित्यमेवोपहन्यतेऽनन्तानुबन्धिभि:, यथाह