________________
સૂત્ર ૧૦ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
૪૩ चैतद्भाष्यं, दर्शनचारित्रकषायनोकषायप्रकृतयः क्रमेण त्रिद्विषोडशनवभेदाः, अनेनाष्टाविंशतिविधता प्रतिपादिता मोहनीयस्य, मोहनीयबन्ध इत्यादि, यथोक्तकारकप्रसिद्धो मोहशब्दः द्विप्रकारो-दर्शनमोहनीयाख्यः चारित्रमोहनीयाख्यश्च, तत्त्वार्थश्रद्धानं दर्शनं, तन्मोहनात् दर्शनमोहनीयं, प्राणातिपातादिविरतिः चारित्रं तन्मोहनात् चारित्रमोहनीयं, तत्र दर्शनमोहनीयाख्यस्त्रिभेद इत्यादि, तत्र तयोर्दर्शनचारित्रमोहनीययोर्दर्शनमोहनीयाख्यस्त्रिभेदः प्रकृतिबन्धस्तावदुच्यते, तद्यथेत्यादिना, तमेव प्रदर्शयति-मिथ्यात्ववेदनीयमित्यादि, तत्र दर्शनमोहनीयत्रैविध्ये सत्यपि बन्धो भवत्येकविध एव-तत्त्वार्थाश्रद्धानलक्षणमिथ्यात्ववेदनीयस्य, न सम्यग्मोहनीयस्य, नापि सम्यग्मिथ्यात्वमोहनीयस्येति, यतो मिथ्यात्वपुद्गला एवैकरूपबद्धाः सन्तः कात्मनोऽध्यवसायविशेषात् सर्वथा शोधिता मिथ्याभावपरिणामं त्याजिता सम्यग्मिथ्यात्वपरिणतिं वा प्रापिताः सम्यक्त्व-सम्यक्त्वमिथ्यात्वव्यपदेशभाजो भवन्तीति, नत्वेवंविधा एव बध्यन्ते, दरविशुद्धास्तु सम्यग्मिथ्यात्वव्यपदेशभाज इति, यथाऽऽह
"मिथ्यात्वस्य ह्युदये जीवो विपरीतदर्शनो भवति । न च तस्मै सद्धर्मः स्वदते पित्तोदये घृतवत् ॥१॥ यथोक्तक्रमेण च मिथ्यात्वशुद्धौ ग्रन्थिभेदसमनन्तरं सम्यक्त्वावाप्तिः, ततश्च "सम्यक्त्वगुणेन ततो विशोधयति कर्म तच्च मिथ्यात्वम् । यद्वच्छकृत्प्रभृतिभिः शोध्यन्ते कोद्रवा मदनाः ॥१॥ यत् सर्वथापि तत्र विशुद्धं तद्भवति कर्म सम्यक्त्वम् । मिश्रं तु दरविशुद्धं भवत्यशुद्धं च मिथ्यात्वं ॥२॥
मदनक्रोद्रवास्तु व्यवस्थाः अविशुद्धविशुद्धदरविशुद्धा इति दृष्टान्तीकृताः मिथ्यात्वसम्यक्त्वसम्यग्मिथ्यात्वेषु, मिथ्यात्वोदयाच्च तत्त्वार्थाश्रद्धा भवति, विपरीतदृष्टित्वात्, यथाह