________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
સૂત્ર-૧૦
इत्युपधि:-अन्यथापरिणामः चित्तस्य, निष्क्रियतेऽनया परः परिभूयत इति निकृतिः, आचर्यते-निगम्यते भक्ष्यते वा परस्तयोपायभूतयेत्याचरणं, तथा च वृकमार्जारगृहकोकिलादयः प्रसिद्धाः, परे विप्रलभ्यन्ते यया सा वञ्चना, दम्भनं दम्भो-वेषवचनाद्यनुमेयः, कुट्यते - दह्यते अमुना परः परिणामान्तरेणेति कूटं, सत्त्वग्रहणयन्त्रं वा कूटं तद्वद् यः परिणामः, अतिसन्धीयतेऽनेन पर इत्यतिसन्धानं, अतीवानुप्रविश्य सन्धानं - अन्तरङ्गताप्रदर्शनं, ततो विनाशः, ऋजोर्भाव आर्जवं तद्विपरीतमनार्जवं कायमनोवकता, इतिशब्द एवार्थे, एवमेतान्येकार्थाभिधायीनि नामानीति । तस्या इत्यादि गतार्थं, वंशकुडङ्गो-वंशमूलं अतिकुटिलमृजुकर्त्तुमशक्यमुपायशतेनापि शेषा गतार्था प्रायः, निर्लेखनं-वर्धक्यवलेखनीधारोल्लिखितं तत्तु कुटिलं, अत्रापीत्यादि गतार्थम् ।
,
लोभो राग इत्यादि लुभ्यत्यनेन जीव इति लोभः, आत्मरञ्जनाद्रागः, आप्तेषु वस्तुषु गार्द्धार्यमभिरक्षणादिकार्यं गृद्धिलक्षणं, इच्छा-अभिलाषः त्रैलोक्यविषयः, मूर्च्छा प्रकर्षप्राप्ता मोहवृद्धिः स्निह्यतेऽनेनेति स्नेहः, पुत्रपत्न्यादिषु प्रीतिविशेषः, भविष्यत्कालोपादानविषया काङ्क्षा, अभिष्वङ्गो बाह्याभ्यन्तरोपकरणविषयाभिमुखः सङ्गः सक्तिः, शेषं पूर्ववत् । लाक्षारागसदृश इत्यादि, अनन्तानुबन्ध्यादयः क्रमेण योज्याः, शेषं गतार्थम् ।
પર
,
—
एषां क्रोधादीनामित्यादि, प्रकृतानुपयोगित्वादसम्बन्ध इवायं लक्ष्यते ग्रन्थः, मोहनीयोत्तरप्रकृतिस्वरूपाख्यानमारब्धं तत्र क्रोधादिप्रत्यनीकाः क्षमादयः इति कः प्रस्ताव: ?, उच्यते, मोहनीयप्रधानानि कर्माणि सर्वदेशोपघातद्वारेण जन्तोर्नरकादिभवप्रपञ्चप्रापणे विजृम्भन्ते, मोहस्तत्र तावत्कषायजनितः, कषायवशाद्धि बन्धस्थितिविशेषः सर्वदुःखावाप्तिश्च, यथोक्तम्
"जं अइदुक्खं लोए जं च सुहं उत्तमं तिहुअणम्मि ।
तं जाण कसायाणं वुढिक्खयहेउअं सव्वं ॥ १॥"