________________
सूत्र-१
શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૮ अक्रियावादिनोऽपि चतुरशीतिविकल्पाः कोकुलकाण्ठेविद्धिकौशिकहरिश्मश्रुमांथनिकरोमिकहारितमुंडाश्लाघनादिसूरिप्रपञ्चितप्रक्रियाकलापाः, वैनयिकास्तु द्वात्रिंशद्विकल्पाः वशिष्टपराशरजातुकर्णवाल्मीकिरोमहर्षणिसत्यदत्तव्यासेलापुत्रौपमन्यचन्द्रदत्तायस्थूलप्रभृतिभिराचार्यैः प्रकाशितविनयसाराः,
एवमेतान् मिथ्यात्वभेदान् अभिधाय संकलयति भाष्यकृदेकराशितया त्रयाणामित्यादिना भाष्येण, त्रिशब्दः सङ्ख्यावचनः अन्यूनानधिकवृत्तिः, एवं शतशब्दोऽपि, कियतां शतानां ?, त्रयाणामित्याह, कियता राशिनाऽधिकानां ?, त्रिषष्टीनामित्याह, अभ्यधिकानां त्रिषष्ट्या, कुत्सिता वादिनः कुवादिनः, एकान्तग्रहग्रस्तत्वाद्यत्किञ्चित् प्रलपन्तीत्यर्थः, शेषमनभिगृहीतमिति, अभिगृहीतमिथ्यादर्शनाद्यदन्यत्-तत्त्वार्थाश्रद्धानं तदनभिगृहीतमिथ्यादर्शनम्, अनभिनिवेशमिथ्यात्वमित्यर्थः, यथोक्ताया इत्यादि, येन प्रकारेणाभिहिता सप्तमाध्यायादौ विरतिः हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो मनोवाक्कायकृतकारितानुमतिभिरुक्ता तस्या विरतेर्यथोक्ताया विपरीता अविरतिहिंसादिषु प्रवृत्तिरसंयम इतियावत्,
मोक्षमार्गशैथिल्यमिन्द्रियदोषात् प्रमादः, प्रमाद इत्यनूद्य स्वरूपमाचष्टेस्मरणं स्मृतिः पूर्वोपलब्धवस्तुविषया तस्याः अनवस्थानं-भ्रंशः विकथादिव्यग्रचित्तत्वादिदं विधायेदं कर्त्तव्यमिति नाध्येति, कुशलेष्वनादर इति, स्मरतोऽपि कुशलानामागमविहितानां क्रियाऽनुष्ठानानामनादरोऽनुत्साहोऽप्रवृत्तिरित्यिर्थः, योगदुष्प्रणिधानं चेति, योगाः कायादिव्यापारास्तान् दुष्टेन प्रणिधानेनार्तध्यानभाजा चेतसा समाचरत इति, चशब्दः समुच्चयार्थः, इत्येष प्रमाद इति, निगमनार्थं, पुनः प्रमादग्रहणं, एष त्रिप्रकारः प्रमादो भवति,
कषाया मोहनीये वक्ष्यन्त इति उक्तनिर्वचनाः कषायाः मोहनीयकर्मणीहैवाध्याये उपरिष्टाद् वक्ष्यन्ते प्रपञ्चतः सप्रभेदाः, योगस्त्रिविधः