________________
श्री तत्वाषिरामसूत्र अध्याय-८ ... સૂત્ર-૧ नोकर्मणा योगद्रव्येणात्मेत्यर्थः, वीर्यान्तरायकर्मक्षयोपशमजनितेन वीर्यपर्यायेण युज्यत इतियावत्, इतिशब्दोऽवधारणार्थः, एत एव पञ्च बन्धहेतवो भवन्ति सामान्यतः । _ 'तत्रे'त्यादिना मिथ्यादर्शनादीनां स्वरूपं निरूपयति- तत्र तेषु पञ्चसु प्रत्ययेषु मिथ्यादर्शनस्वरूपं तावदिदं-सम्यग्दर्शनाद्विपरीतं मिथ्यादर्शनमिति, तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमुक्तं, तस्माद् सम्यग्दर्शनाद्विपरीतलक्षणं मिथ्यादर्शनं तत्त्वार्थाश्रद्धानं अयथार्थश्रद्धानमित्यर्थः, तद्विविधमित्यादि, तच्च मिथ्यादर्शनं द्विप्रकारम्-अभिगृहीतं अनभिगृहीतं च, चशब्दात् संदिग्धवचनम् अनभिगृहीतमिथ्यादर्शनभेदः संदिग्धमिति साक्षानोपात्तं,
'तत्रे'त्यादि, तयोरभिगृहीतानभिगृहीतयोः मिथ्यात्वयोरभिगृहीतप्रपञ्चोऽयं-अभ्युपेत्येति, मत्यज्ञानादिबलेन किमपि परिकलय्यासम्यग्दर्शनपरिग्रहो मिथ्यादर्शनपरिग्रहः तदभ्युपगमः, एतदेवैकं सत्यमिति प्रतिपत्तिरभिगृहीतमिथ्यात्वं, तदनेकभेदमित्याह-अज्ञानिकादीनामिति, अज्ञानमेषामभ्युपगमोऽस्तीति अज्ञानिकाः, अथवा अज्ञानेन चरन्ति दीव्यन्ति वा अज्ञानिकाः अज्ञानमेव पुरुषार्थसाधनमभ्युपयन्ति, न खलु तत्त्वतः कश्चित् सकलस्य वस्तुनो वेदिताऽस्तीति, ते चाज्ञानपक्षावलम्बिनः सप्तषष्टिभेदाः केनचिद् विशेषेण भिद्यमानप्रक्रियाकाः सुगतशिष्यकाणामष्टादशनिकायभेदवन्नानात्वं प्रतिपद्यन्ते, एतदर्शनभ्रमितचेतसश्च शकल्प-वात्कल-कुथुमि-सात्यमुद्दिन-नारायण-कठ-माध्यन्दिन-मौदपिप्पलाद-बादरायण-आम्बिष्टकृदैरिकायन-जैमिनि-वसुप्रभृतयः सूरयोऽसन्मार्ग एनं प्रथयन्ति, आदिशब्दात् क्रियावादिनोऽक्रियावादिनो वैनयिकाश्च सूचिताः,
तत्र क्रियावादिनोऽशीत्युत्तरशतभेदाः मरीचिकुमारकपिलोलूकगार्यव्याघ्रभूतिवाद्वलिमाठरमोद्गल्यायनप्रभृत्याचार्यप्रतीयमानप्रक्रियाभेदाः,