________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
सूत्र- १
યથોક્ત વિરતિથી વિપરીત અવિરતિ છે.
પ્રમાદ- યાદ ન રહેવું, કુશળોમાં અનાદર અને યોગદુપ્રણિધાન આ પ્રમાણે આ પ્રમાદ છે.
ო
કષાયો મોહનીયમાં કહેવાશે. યોગ ત્રણ પ્રકારનો પૂર્વે કહ્યો છે.
આ મિથ્યાદર્શનાદિ બંધહેતુઓના પૂર્વ પૂર્વના બંધ હેતુઓ હોય ત્યારે પછીના બંધહેતુઓ અવશ્ય હોય. પછી પછીના બંધહેતુઓ હોય ત્યારે પૂર્વના બંધહેતુઓ હોય એવો નિયમ નથી, અર્થાત્ ન હોય. (૮-૧)
टीका - मिथ्यादर्शनादयो योगान्ताः पञ्च कृतद्वन्द्वा: प्रथमाबहुवचनेन निर्दिष्टाः, मिथ्यादर्शनं तत्त्वार्था श्रद्धानलक्षणं, अविरति:- अनिवृत्तिः पापस्थानेभ्यो विरतिपरिणामाभावः प्रमादस्त्विन्द्रियविकथाविकटनिद्रालक्षणः, कषायाः क्रोधमानमायालोभाः अनन्तानुबन्धिप्रभृतयः, योगोमनोवाक्कायव्यापारस्वभावः, बन्धः कर्मवर्गणायोग्यस्कन्धानामात्मप्रदेशानां चान्योऽन्यानुगतिलक्षणः क्षीरोदकादेरिव सम्पर्को बन्धः, हेतुर्निमित्तं कारणं, बन्धस्य हेतवो बन्धहेतवः पञ्च मिथ्यादर्शनादयः, सामान्यहेतवश्चैतेऽवगन्तव्याः सर्वकर्मबन्धस्य, विशेषहेतवस्तु ज्ञानावरणादेर्व्याख्याताः षष्ठे 'तत्प्रदोषनिह्नवा 'दिना सूत्रकलापेनेति ।
,
भाष्यकारस्तु पदविच्छेदेन पञ्चापि सामान्यप्रत्ययान् दर्शयति'मिथ्यादर्शनमि'त्यादि मिथ्या - अलीकमयथार्थं दर्शनं दृष्टिरुपलब्धिरिति मिथ्यादर्शनं, विरमणं विरतिः - संयमो, न विरतिः अविरतिः - असंयमो हिंसाद्यनिवृत्तिरिति । प्रमाद्यत्यनेनेति प्रमादः - विकथादिकः, कर्मप्रकृतिग्रन्थेषु तु प्रमादप्रत्ययः पृथग् नोक्तः, असंयमप्रत्ययेनैव संगृहीतत्वात् चतुर्विध एव प्रत्ययस्तत्राधीतः मिथ्यादर्शनासंयमकषाययोगाख्यः, इह त्वाचार्येण मन्दबुद्धिप्रतिपत्तिहेतो: पृथगुपन्यस्तः प्रमादप्रत्ययः, कष्यते यत्रात्मा शारीरमानसैः दुःखैः स कषः - संसार:, 'पुंसि संज्ञायां घः' तस्याया - उपादानकारणानि कषायाः क्रोधादयः, युज्यतेऽनेनेति योगो,