________________
૨૧૨ શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૭
સૂત્ર-૨૨ विक्रयो-मूल्येन दानं, सर्वमेतन्न कार्यं, 'वृद्धिप्रयोगश्चेति हीनाधिकव्यवहारसामान्याद् वृद्धिप्रयोगोपन्यासः, स्वरूपकादि वृद्ध्याऽन्यस्य ददाति, सा च वृद्धिरन्याय्या न्याय्या च, तत्रान्याय्या परिहरणीया, दशैकादशिकाप्रभृतिः, यद्यप्युभयरुच्या सा क्रियते तथाऽप्यतितृष्णाभिभूत इत्यपोद्यते लोकेन, न्याय्या तु तत आदेयेति, प्रतिरूपकव्यवहारो नामेत्यादि नामशब्दः स्वरूपार्थः, प्रतिरूपकव्यवहारस्वरूपमिति, सुवर्णस्य प्रतिरूपकक्रिया यादृक् सुवर्णं तादृशमेव अपरं द्रव्यं वर्णगौरवादिगुणयुक्तं निष्पादयति, प्रयोगविशेषात्, तथा रूप्यं-रजतं कतिपयदिवसस्थायीति, आदिग्रहणात् किल घृतक्षीरदधितक्रताम्रकांस्यादिपरिग्रहः, व्याजीकरणानि चेति व्याजीकरणमपहतानामन्यैर्गवादीनां सश्रृङ्गाणामग्निपक्वकालिङ्गीफलस्वेदलानि श्रृङ्गान्यधोमुखानि प्रगुणानि तिर्यग्वलितानि वा यथारुचि शक्यन्ते कर्तुं, ततश्च अन्यत्वमिव प्रतिपद्यन्ते गवादयः, तथा कृतेषु श्रृङ्गेषु सुखेन च धार्यन्ते, अन्यहस्ते वा विक्रीयन्त इति व्याजः, छद्माछद्मरूपाणां छद्मरूपापादनं व्याजीकरणं, एवमेते पञ्चास्तेयव्रतस्यातीचारा भवन्तीति ॥७-२२॥
ટીકાર્થ– સ્તન એટલે ચોર. ચોરને તમે ચોરી કરો એમ ચોરીની लियामा २९॥ ४२वी संभात मा५वी ते स्तेनप्रयोग. 'तदाहृतादानम्' इति, तद् २०४थी स्तेन नो परामर्श थाय छे. माहत भेटलोसायेद. આદાન એટલે લેવું. તેમનાથી ચોરોથી લવાયેલ સુવર્ણ-વસ્ત્ર વગેરે भूल्यथा : भइतम लेत. तहाहाहान. "हीनाधिकमानोन्मानम्” इति હીન એટલે ઓછું(નાનું) અધિક એટલે વધારે મોટું. માન એટલે કુડવ (પાશેરનું માપ) વગેરે. ઉન્માન એટલે ત્રાજવું વગેરે. ઓછા વધારે માન-માપા એટલે હીનાધિક માનોન્માન. બીજાને આપવાનું હોય ત્યારે હીના નાના) માપ-તોલા રાખે, પોતાને જ્યારે લેવાનું હોય ત્યારે ૧. માન એટલે દૂધ વગેરેને માપવાનું સાધન. ઉન્માન એટલે ધાન્ય વગેરેને જોખવાનું સાધન.