________________
૧૯૮ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
સૂત્ર-૧૯ બાર વ્રતોમાં પ્રત્યેક વ્રતના અતિચારોની સંખ્યાव्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥७-१९॥ સૂત્રાર્થ– પાંચ અણુવ્રતો અને સાત શીલવ્રતોમાં દરેકના પાંચ-પાંચ भतिया मश: नीये भु४५ छ. (७-१८)
भाष्यं- व्रतेषु पञ्चसु, शीलेषु च सप्तसु पञ्च पञ्चातिचारा भवन्ति यथाक्रममिति ऊर्ध्वं यद्वक्ष्यामः ॥७-१९॥
ભાષ્યાર્થ– પાંચ વ્રતોમાં અને સાત શીલામાં પાંચ પાંચ અતિચારો થાય છે. તે અતિચારોને ક્રમ પ્રમાણે હવે પછી કહીશું. (૭-૧૯).
टीका- व्रतानि स्थूलप्राणातिपातनिर्वृत्त्यादीनि पञ्च शीलानिदिग्देशादीनि सप्त, कृतद्वन्द्वानि, अनन्तरसूत्रादतिचारा इत्यनुवर्तते, तस्याभिसम्बन्धः पञ्च पञ्चेति वीप्सा वाक्येन, अतोऽयमर्थःएकैकस्याणुव्रतस्य शीलस्य च दिगादेः प्रत्येकं पञ्च पञ्चातिचाराः समवसेयाः यथाक्रमं यथानुपूर्व्य, यः क्रमो व्रतानां प्रागभिहितस्तेनैव क्रमेणातिचारा वक्ष्यमाणा बोद्धव्याः, व्रतेषु इत्यादि, भाष्यं, सामान्येनापि व्रताभिधाने सामर्थ्यादगारिणो यानि व्रतानि तेषु विषयभूतेषु पञ्चस्वित्यन्यूनातिरिक्तेषु शीलेषु च सप्तस्विति, चशब्दः समुच्चयार्थः, सप्तैव शीलानि, तेषु च पञ्च पञ्चेति नियमवचनं, प्रतिव्रतं प्रतिशीलं च पञ्चातिचारा भवन्ति, यथाक्रममिति व्यतिक्रमनिवृत्त्यर्थः, अन्यथा बन्धादयो मृषावादनिवृत्तेरप्यतिचाराः स्यु, मिथ्योपदेशादयोऽप्येवंव्यतिरेकेण प्राप्नुयुः, ऊर्ध्वं यद् वक्ष्याम इति नियमवचनाय प्रदर्शनं, यदुपरिष्टादतिचारजातमभिधास्यामः तदुक्तेषु व्रतेषु यथाक्रममिति ॥७-१९॥
ટીકાર્થ– શૂલપ્રાણાતિપાત નિવૃત્તિ વગેરે પાંચ વ્રતો છે. દિગ્વિરતિ અને દેશાવગાસિક વગેરે સાત શીલો છે. વ્રત-શીલ શબ્દોનો દ્વન્દ સમાસ यो छे. अनंतर सूत्रथी अतिचाराः मेवी अनुवृत्ति यादोछे. तेनो संबंध पञ्च पञ्च मेवा वीस वयनी साथे छ. मेथी अर्थ माछ-मे मे