________________
સૂત્ર-૧૪ શ્રી તત્ત્વાધિગમસૂત્ર અધ્યાય-૭
૧૪૭ सामाचारीकृतस्तु महान् विशेषोऽस्तीति तदाश्रयो भेदः सूत्रकारेण न विवक्षित इति,
अधुना भाष्येण सूत्रार्थं स्पष्टीकुर्वन्नाह-स एष व्रतीत्यादि अनन्तरसूत्रार्थेन सहामुं सूत्रार्थमनुसन्धत्ते, योऽनन्तरसूत्रे निःशल्यो व्रत्याख्यातः सामान्येन स एष व्रती द्विविधो-द्विप्रकार एव मूलभेदतो भवति, मूलभेदद्वयनिर्दिदिक्षया चाह-अगारी अनगारश्चेति, अगारमस्यास्तीत्यगारी परिग्रहारम्भवानिति, गृहस्थ इत्यर्थः, अविद्यमानागारोऽनगारः, परित्यक्तारम्भपरिग्रह इत्यर्थः, एतयोरेव पर्यायकथनेन व्याख्यानं तनोतिश्रावकः श्रमणश्चेत्यर्थः, अभ्युपेतसम्यक्त्वः प्रतिपन्नाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात् साधूनामगारिणां च सामाचारी श्रृणोतीति श्रावकः, श्राम्यतीति श्रमणः ‘कृत्यलुटो बहुले'ति वचनात् कर्तरि ल्युट्, श्राम्यतीति-तपस्यति तपश्चरति प्रव्रज्यादिवसादारभ्य सकलसावद्ययोगविरतो गुरूपदेशात् स्वाध्यायिकं यथाशक्ति समाचरत्याप्राणपरिक्षयादिति, एवं च श्रावकोऽगारी श्रमणश्चानगार इति प्रसिद्धाभ्यामत्यन्तं पर्यायशब्दाभ्यां अगारिसामान्यमनगारसामान्यं च व्यवच्छिन्नं दर्शितमिति ॥७-१४॥
ટીકાર્થ– અગાર એટલે ઘર. અગાર શબ્દ આરંભ-પરિગ્રહનું ઉપલક્ષણ છે. પૃથ્વી આદિ જીવાયના વિનાશનું કારણ સૂના પંચક भारम छे. परियड येतन-मयेतन मेम के प्रा२नो छ. द्विपहચતુષ્પદ વગેરે ચેતન છે. ચાંદી-સુવર્ણ-મણિ-મોતી-પ્રવાલ વગેરે भयतन छे. भाजने(=मारंभ-परियड) अ॥२ २०४थी ४९॥य छे. તેથી આ આરંભ-પરિગ્રહરૂપ અગાર યથાસંભવ જેને છે અથવા જે ભવિષ્યમાં થશે એવી આશાવાળો છે તથા ઘરનો સંબંધ જેમણે છોડ્યો નથી તે બધાય ઘરના સંબંધના કારણે અગારી છે. અમારી એટલે ગૃહસ્થ. જેણે ભાવથી આરંભ પરિગ્રહ છોડી દીધા છે અને મૂલગુણ१. स्थन। घरमा यूलो-घंटी-सा१२५-Mislaयु-पशिया में पांय साना स्थान छे. આથી આ પાંચને સૂનાપંચક કહેવાય છે. સૂના એટલે જીવોનું વધસ્થાન.