________________
६८
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫
સૂત્ર-૨૪
स्थौल्यं वा, सन्मूर्त्ताचेतनत्वादिवदनन्तधर्मात्मके वस्तुनि तद्वाचिशब्देन प्रतीते:, सर्वार्थे न निमित्तत्वाद् धियो भेदायोगात्, न हि नीलं कृष्णपीताद्यपेक्षयापि नीलानीलधीजनकमिति भावनीयं, 'संस्थान' मित्यादि, संस्थानं रचनाविशेषः तदनेकविधं - अनेकप्रकारं जीव (जीवाजीव) संस्थानभेदेन दीर्घह्रस्वादि, दीर्घमायतं ह्रस्वं तद्विपरीतं, समचतुरस्रपरिमण्डलाद्युपलक्षणमेतत्, अनित्थंत्वपर्यन्तमिति दीर्घादिना प्रकारेण यदित्थमिति निरूपयितुमशक्यं तदनित्थं तद्भावोऽनित्थंत्वं तत्पर्यन्तं संस्थानमिति, धीभेदगम्यं चैतदिति भावितमेतद्, भेदः पञ्चविध इत्यादि, द्रव्यैकत्वपरिणतिविश्लेषो भेदः, स पञ्चविध:-पञ्चप्रकारः, प्रकारानाह-‘औत्कारिक’इत्यादि तत्रौत्कारिकः समुत्कीर्यमाणदारुकप्रस्थकभेरीत्वगाकर्षादिविषयः, अवयवशः चूर्णनं चौणिकं क्षिप्तपिष्टमुष्टिवत्, खण्डशो विशरणं खण्डभेदः क्षिप्तमृत्पिण्डवत् प्रतरो भेदोऽभ्रपटलभूर्यपत्रादिषु बहुतिथपुटोत्त्रोटनलक्षणः अनुतटभेदस्तु वंशेक्षुयष्टित्वगुत्पाटनम् इतिशब्दो भेदेयत्तावधारणार्थः, 'तमश्छाये’त्यादि समानविचारत्वादेकनिर्देशः, तमश्चेत्यादि द्वन्द्वः, एते च परिणामजा: पुद्गलपरिणामभवा इति अत्र तमः पौद्गलं दृष्टिप्रतिबन्धकारित्वात् कुड्यादिवत् एवं छायापि पुद्गलमयी शिशिरत्वाज्जलवत्, आतपोऽपि पुद्गलात्मकः तापकत्वादग्निवत्, उद्योतोऽपि आह्लादादिहेतुत्वात् वृष्टिवत्, चशब्दात् वृष्टिदीपोद्योतावि (व) रोधादिपरिणामपरिग्रहः, सूत्रद्वयोक्तमर्थमुपसंहरन्नाह - 'सर्व एवैते इत्यादि स्पर्शादय इति स्पर्शरसगन्धवर्णशब्दादयः पुद्गलेष्वेव भवन्ति तत्परिणामत्वादिति, अत: पुद्गलाः परमाण्वादयः तद्वन्तः स्पर्शादिमन्त इति चानेन गुणगुणिनोर्भेदाभेदमाहेति, भावितमेतत्, ‘अत्राहे’त्यादि किमर्थं शब्दादीनां स्पर्शादीनां च पृथक् पृथक् सूत्रं, एकार्थप्रतिबद्धत्वादिति, अत्रोच्यते - एकार्थप्रतिबद्धत्वेऽपि चेत्येतदाहस्पर्शादयः पूर्वसूत्रोक्ताः परमाणुषु केवलेषु स्कन्धेषु च द्व्यणुकादिषु परिणामजा एव भवन्ति, प्रयोगादेस्तथा दर्शनात्, शब्दादयस्तु द्वितीयसूत्रोक्ताः स्कन्धेष्वेव भवन्ति, न द्व्यणुकादिषु, किन्त्वनेकाणुकेषु, अनेकनिमित्ताश्च शब्दादयः सङ्घातभेदादिभ्यो भावादित्यतः पृथक्करणं सूत्रयोरिति ॥५- २४॥