________________
सूत्र-२४
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫ संघर्षप्रसूतः भाष्यो-वर्णपदवाक्याकारेण भाष्यत इतिकृत्वा, अभिव्यञ्जकभेदतः परिणामवैचित्र्यत एते भेदाः, एतेन निरवयवगुणविकाराकाशगुणवासनाभावरूपशब्दव्यवच्छेदमाह, एकान्तनिरवयवात् सावयवविकारायोगात् अस्य चाकारादिभेदेन तद्भावोपलब्धेः, कृत्स्नगुणरूपकत्वाच्च गुणानां, सर्वगतगुणत्वे देशाभिव्यक्त्यसिद्धः, वासनाभावरूपत्वे ग्रहणायोग्य इति पौद्गलिक एव शब्दः इत्यत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयाद्, अक्षरगमनिकामात्रसारत्वात् प्रारम्भस्य । एवं 'बन्धस्त्रिविध' इत्यादि, बन्धनं बन्धः-परस्पराश्लेषलक्षणः स त्रिप्रकारः, प्रकारानेवाह-प्रयोगबन्धो जीवव्यापारनिर्वर्तितः औदारिकादिशरीरजतुकाष्ठादिविषयः, विस्रसाबन्धःविस्रसा-स्वभावः तेन बन्धो द्विधा-आदिमाननादिमाश्च, विधुदुल्कादिविषय आद्यः, धर्माधर्माकाशगोचरस्त्वितरः, मिश्रबन्धः प्रयोगविस्रसाभ्यां स्तम्भकुम्भादिविषय इति, सामान्यभवनविधि बन्धस्याह-स्निग्धरूक्षत्वाद्भवति, बन्ध इति वर्तते, एतच्चोपरिष्टाद् दर्शयिष्यामः, 'सौक्ष्म्यं द्विविध'मित्यादि, सूक्ष्मभावः सौम्यं, तद् द्विविधं-द्विप्रकारं, एतदेवाहअन्त्यम्-अन्ते भवम् आपेक्षिकं च प्रतीते, बुद्धिप्रयोजकत्वमपेक्षा सा प्रयोजनमस्येतिकृत्वा, अन्त्यं सौक्ष्म्यं परमाणुष्वेव, अन्यत्रासम्भवात्, आकाशादिषु देशानाममूर्त्तत्वात्, आपेक्षिकम्-अपेक्षाप्रयोजनं, किमित्याहव्यणुकादिषु, व्यणुके त्र्यणुकापेक्षया सौम्यं, चतुरणुके त्र्यणुकापेक्षयेत्येवं (?त्र्यणुके चतुरणुकापेक्षयेत्येवं) सङ्घातपरिणामापेक्षं (बहुभेदं) भवति, सङ्घातपरिणामस्यानेकभेदत्वात्, 'तद्यथे'त्यादि, तद्यथेत्युदाहरणोपन्यासार्थः, आमलकाद्वदरमिति आमलकं प्रतीत्य बदरं सूक्ष्मं, एवं स्थौल्यमपि स्थूलभावलक्षणं द्विविधं-द्विप्रकार, प्रकारावेवाह-अन्त्यमापेक्षिकं च, एतदपि सङ्घातपरिणामापेक्षमेव भवति, परमाणुप्रचयपरिणामापेक्षमित्यर्थः, तत्रान्त्यं स्थौल्यं सर्वलोकव्यापिनि तथापरिणामभेदात् महास्कन्ध इति, इहावयवविकाशमात्रं स्थौल्यं गृह्यते, न बादरपरिणामरूपं, तत्र लोकव्यापिनि पर्वत इव लोकाच्छादनसङ्गात्, आपेक्षिकं तु स्थूलत्वं बदरादिभ्यः सकाशात् आमलकादिष्विति, आदिशब्दात् दाडिमादिग्रहः, न चातात्त्विकमेतत् सौक्ष्म्यं