________________
सूत्र-२४
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૫ પુદ્ગલોના શબ્દાદિ પરિણામોનું વર્ણનशब्द-बन्ध-सौक्ष्य-स्थौल्य-संस्थान-भेद-तमश्छाया
ऽऽतपोद्योतवन्तश्च ॥५-२४॥ सूत्रार्थ- पुस, २०६, बंध, सूक्ष्मता, स्थूणता, संस्थान, मे, અંધકાર, છાયા, આતપ અને ઉદ્યોતવાળા પણ છે, અર્થાત્ શબ્દાદિ पुगतना परि९॥मो छ. (५-२४)
भाष्यं- तत्र शब्दः षड्विधः-ततो विततो घनः शुषिरो घर्षो भाष इति ॥ बन्धस्त्रिविधः । प्रयोगबन्धो विस्रसाबन्धो मिश्र इति । स्निग्धरूक्षत्वाद् भवतीति वक्ष्यते । सौक्ष्म्यं द्विविधमन्त्यमापेक्षिकं च । अन्त्यं परमाणुष्वेव । आपेक्षिकं व्यणुकादिषु सङ्घातपरिणामापेक्षं भवति । तद्यथा- आमलकाद्बदरमिति । स्थौल्यमपि द्विविधमन्त्यमापेक्षिकं च । सङ्घातपरिणामापेक्षमेव भवति । तत्रान्त्यं सर्वलोकव्यापिनि महास्कन्धे भवति । आपेक्षिकं बदरादिभ्य आमलकादिष्विति । संस्थानमनेकविधम् । दीर्घ-ह्रस्वाद्यनित्थंत्वपर्यन्तम् । भेदः पञ्चविधः । औत्कारिकः चौर्णिकः खण्डः प्रतर अनुतट इति । तमश्छायातपोद्योताश्च परिणामजाः । सर्व एवैते स्पर्शादयः पुद्गलेष्वेव भवन्तीत्यतः पुद्गलास्तद्वन्तः ॥
अत्राह- किमर्थं स्पर्शादीनां शब्दादीनां च पृथक् सूत्रकरणमिति । अत्रोच्यते- स्पर्शादयः परमाणुषु स्कन्धेषु च परिणामजा एव भवन्तीति । शब्दादयस्तु स्कन्धेष्वेव भवन्त्यनेकनिमित्ताश्चेत्यतः पृथक्करणम् ॥५-२४॥
भाष्यार्थ- पुदो श६, ६५, सूक्ष्मता, स्थूलता, संस्थान, मेह, ५।२, छाया, मात५ मने उधोतोय छे. ते २०४- तत, वितत, धन, सुषिर, घर्ष मने भाष मे ७ ५२नो छे. पंध- प्रयोग, વિગ્નસા અને મિશ્ર એમ ત્રણ પ્રકારનો છે. સ્નિગ્ધ અને રૂક્ષ સ્પર્શથી पुदीनो ५ थाय छे." मेम (म.५ सू.३२ भां) वाशे.