________________
સૂત્ર-૨૩
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫ પુદ્ગલનું લક્ષણस्पर्श-रस-गन्ध-वर्णवन्तः पुद्गलाः ॥५-२३॥ सूत्रार्थ-पुदगलो स्पर्श, २स., मने famusोय छे. (५-२3) भाष्यं- स्पर्शः रसः गन्धः वर्ण इत्येवंलक्षणाः पुद्गला भवन्ति । तत्र स्पर्शोऽष्टविधः कठिनो मृदुर्गुरुर्लघुः शीत उष्णः स्निग्धः रूक्ष इति । रसः पञ्चविधस्तिक्तः कटुः कषायोऽम्लो मधुर इति । गन्धो द्विविधः सुरभिरसुरभिश्च । वर्णः पञ्चविधः कृष्णो नीलो लोहितः पीतः शुक्ल इति ॥५-२३॥ ___ भाष्यार्थ- दो स्पर्श, २स, ५, १[ ३५ लक्ष होय छे. तेमा स्पर्श 5081-8ोमण, गुरु-लघु, शीत-31, स्नि२५-३६. मेम 406 ५२नो छे. २स-तापी, वो, तूरो, पाटो, भ७२ मेम पांय १२नो छे. गंध- सुमिहुमि अमले २ .
[-जो, दीcो, ene, पीजो अने, स३४ अम पांय ५२नो छ. (५-२3)
टीका- प्राग्निर्दिष्टेन्द्रियक्रमापेक्षः स्पर्शादिविन्यास इति सूत्रसमुदायार्थः । अवयवार्थं त्वाह-'स्पर्शे'त्यादिना स्पर्शादिविन्यासे स्वविषयबलवत्त्वादादौ स्पर्शः, सत्यस्मिन् रसादिसद्भावात्, कर्मसाधनाश्च सर्वे स्पर्शादयः, स्पृश्यन्त इति, इत्येवंलक्षणाः पुद्गला भवन्ति, सर्वदैव स्पर्शादि(मन्तः) पुद्गला इति नित्ययोगे मतुः, यतश्चैवमतो न जीवशब्दवाच्याः, मूर्तत्वात्तेषां, एवं मनोऽपि, स्पर्शादिमत्पुद्गलमयत्वात्, आपादीन्यपि स्पर्शादिमन्ति असर्वगतद्रव्यत्वात् पार्थिवाणुवत्, 'तत्र स्पर्शोऽष्टविध' इत्यादि निगदसिद्धं यावत् सूत्रसमाप्तेरिति ॥ ५-२३ ॥
ટીકાર્થ–પૂર્વે (૨-૨૦ સૂત્રમાં) નિર્દિષ્ટ ઇન્દ્રિયોના ક્રમની અપેક્ષાએ સ્પશદિનો ઉલ્લેખ છે. આ પ્રમાણે સૂત્રનો સમુદિત અર્થ છે. અવયવાર્થને