________________
સૂત્ર-૨૨
શ્રી તત્ત્વાથોર્મિંગમસૂત્ર અધ્યાય ૩
"
,
शक्ता: कुम्भकारसाचिव्यादुपजायन्ते वर्त्तनापरिणामयोः क्रियाजातीयत्वादेव पर्यन्ते क्रियोपादानं, परिणामश्चात्र प्रधानमित्यतो वर्त्तनाक्रिययोः स मध्येऽधीतः सूत्रकारेण, परिणतिविशेषा एव वर्त्तनाक्रियाभेदा इति, परत्वापरत्वेत्यादि, प्रशंसाक्षेत्रकालभेदात्त्रैविध्यं तत्र प्रशंसायां परो धर्म्मः सर्वोत्तमत्वात् प्रशस्तः सकलमङ्गलनिलयत्वात् प्रकर्षकाष्टां गत इति, अपरोऽधर्मो जघन्यः स्वल्पगुणत्वात् निकर्षावस्थां प्राप्त:, तथा परं ज्ञानं यथावस्थितवस्तुवेदित्वादपरमन्यथा, तच्चाज्ञानमेव अप्रशस्तत्वात् कुत्सितमसम्यग्दृष्टेरिति, क्षेत्रकृते इत्यादि, एकस्यां दिश्येकदा विप्रकृष्टोदूरवर्ती परः प्रत्यासन्नोऽपरः, सन्निकृष्ट इत्यर्थः दिशः प्राधान्यम्, अविनाभावित्वात् कालोऽप्यत्राक्षिप्यते कालैकत्वेऽप्यपदेशो भवत्येकदिग्व्यस्थितयोः परोऽपर इति, कालकृते इत्यादिव्यतिकरेण परस्मिन् परमपरस्मिँश्चापरमिति यन्निमित्ते प्रत्ययाभिधाने स कालः, तद्यथा-षोडशवर्षात् परो वर्षशतायुः, वर्षशतायुषोऽपरो द्विष्टवर्षायुः, प्रशंसाक्षेत्रकृते परत्वापरत्वे चैते न भवतो, लुब्धकादावपि दर्शनात्, यस्माल्लुब्धकेऽपि देशकुलजातिविद्यापरिहीणे परत्वापरत्वप्रत्ययाभिधानसम्भवः, न च बन्धुजनापेक्षे, एकाकिन्यपि भावात्, न तपश्चरणालम्बने, अतपस्विन्यपि दर्शनात्, न कर्म्मसंस्कारापेक्षे, तयोरनधिकारात्, न चादित्यनिमित्ते, तत्रापि दृष्टित्वात्, परोऽभियोग्य: अपर आदित्यः परः सविता अपरोऽभियोग्य इति, अतः सामर्थ्यात् कालकृते तयोविशेषणार्थमिदमुच्यते-प्रशंसाक्षेत्रकृते वर्जयित्वेति, वर्त्तनादयः सर्वे कालकृताः कालस्यापेक्षाकारणस्यानुग्रह उपकारः इति सूत्रार्थः एवं चायं यत् परत्वापरत्वे सूत्रभेदेन समस्य निर्दिष्टे सूरिणा तदवगमकंन प्रशंसाक्षेत्रकृतयोरत्र परिग्रहः, वर्त्तना परिणामः क्रियाश्च द्रव्यस्वभावः कालापेक्षो निरदेशि... परत्वापरत्वे चावधित्वेन काललिङ्गमिति 114-2211
૫૩