________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫ સૂત્ર-૨૨ श्रयास्ते हि वर्तन्ते स्वयमेव, तेषां वर्तमानानां प्रयोजकः, कालाश्रया वृत्तिस्तथा वर्त्तनाशीलता वर्तना कालस्योपकार इति वक्ष्यति, तद्भावनार्थमेवाह-उत्पत्तिस्तथा तद्भावप्रादुर्भावलक्षणा अधिगतिः-अविच्युतिस्तदाऽस्याः प्रथमसमयाश्रया अर्थविवक्षितसमया भावोत्पत्तिः वर्त्तनेति भण्यते, तथा परिणामो द्विविध इत्यादि, द्रव्यस्य स्वजात्यपरित्यागेन परिस्पन्देतरप्रयोगजपर्यायस्वभावः परिणामस्तद्यथा-अङ्करावस्थवनस्पतेमूलकाण्डत्वक्पत्रस्कन्धशाखाविटपपुष्पफललक्षणः परिणामः, आसीद् अङ्करः, सम्प्रति स्कन्धवान् ऐषमः पुष्पिष्यतीति, पुरुषद्रव्यस्य वा बालकुमारयुवमध्यमाद्यवस्थाः परिणामस्तद्भावलक्षणः, स द्विविधःअविद्यमानादिरनादिरमूर्तेषु धर्मादिषु, मूर्तेषु पुनरादिमान् अभ्रेन्द्रधनुरादिषु स्तम्भकुम्भादिषु च, चशब्दोऽवधारणार्थः, परिणामो द्विविध एव, तं चाध्यायपरिसमाप्तौ वक्ष्यामः तद्भावः परिणाम इति, स च वस्तूनां ऋतुविभागवेलानियमकृतः ‘क्रिया गति रित्यादि भाष्यं, करणं क्रियाद्रव्यपरिणामस्तस्यानुग्राहकः कालः, तथाऽऽकाशदेशावल्यामङ्गली वर्तते, अतीतानागतेति च, अन्यथाऽतीत एव वर्तमानोऽनागतश्च स्याद्, एवमनागतो वर्तमानश्च सङ्कीर्येत, अनिष्टं चैतत्, तस्मादस्ति कालो यदपेक्षयाऽतीतादिव्यपदेशाः परस्परासङ्कीर्णाः संव्यवहारानुगुणाः प्रथन्ते, तत्रातीतो द्विविधः भावविषयभेदात्, विनष्टो घट इति भावातीतः, विषयातीतश्चक्षुरादिग्रहणानन्तरमद्राक्षं घटं, तथाऽनागतदिदृक्षाभ्यो घटो विषयानागतः, अलब्धात्मभावो भावानागत इति, तत्र प्रयोगगति:जीवगतिपरिणामसम्प्रयुक्ता शरीराहारवर्णगन्धरसस्पर्शसंस्थानविषया, विस्रसागतिः प्रयोगमन्तरेण केवला जीवद्रव्यस्वपरिणामरूपा परमाण्वभ्रेन्द्रधनुःपरिवेषादिरूपा विचित्रसंस्थाना, मिश्रिका प्रयोगविस्रसाभ्यामुभयपरिणामरूपत्वाज्जीवप्रयोगसहचरिताचेतनद्रव्यपरिणामा कुम्भस्तम्भादिविषया, कुम्भादयो हि तेन तादृशा परिणामेनोत्पत्तुं स्वत एव