________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫ - સૂત્ર-૧ અદ્ધા સમયમાં પ્રદેશરૂપ અવયવોનો નિષેધ કરવા માટે “અ”નું ગ્રહણ थु छ. (५-१)
टीका- एते धर्मादयः अजीवकायाः उच्यन्ते इति सूत्रसमुदायार्थः । अवयवार्थं त्वाह-'धर्मास्तिकाय' इत्यादिना गतिपरिणतं जीवादिद्रव्यं, तन्नियमधारणात् धर्मः, अस्तयः-प्रदेशाः काय:-सङ्घातः, अस्तीनां कायः अस्तिकायः, धर्मश्चासावस्तिकायश्चेति समासः, एवमधर्मास्तिकायोऽपि, नवरं यथोदितनियमाधारणाद् अधर्मः, रूढिषु क्रिया व्युत्पत्त्यर्था नार्थक्रियार्थेति, एवमाकाशास्तिकायोऽपि, नवरं सर्वद्रव्यस्वभावदीपनादाकाशमिति, एवं पुद्गलास्तिकायोऽपि, नवरं पूरणगलनधर्माणः पुद्गला इति, सूत्रेऽस्तिशब्दानुपादानं पदैकदेशे पदप्रयोगनीत्या, सूचनात् सूत्रमितिकृत्वा इति, अजीवकायाः जीवकायादन्ये एतावन्त एवेति, तान् स्वलक्षणतः प्रत्येकं आत्मलक्षणभेदेन परस्तावक्ष्यामः इत्यग्रे प्रतिपादयिष्यामः, कायग्रहणप्रयोजनमाह-'कायग्रहणमिह सूत्रे प्रदेशावयवबहुत्वार्थं तत्र प्रकृष्टा देशाः-निविभागाः विभागाः धर्माधर्माकाशानामसङ्ख्येयाः, लोकाकाशमधिकृत्य, अपृथग्भवनाच्च प्रकृष्टत्वं, एवमवयूयन्त इत्यवयवाः स्कन्धेषु बहव एव, सङ्ख्येयासङ्ख्येयानन्ता इति, ननु परमाणुरपि पुद्गलास्तिकाय एव, यथोक्तं"खंधा खंधदेसा खंधपदेसा परमाणुपुग्गला" इति, कथं सावयव इति, अत्रोच्यते, भावावयवैवर्णादिभिः, तथा चोक्तं-“कइविहे णं भंते ! भावपरमाणू पण्णत्ते ?, गोयमा ! चउव्विहे, तंजहा-वण्णमंते गंधमंते रसमंते फासमंते" इत्यादि, कथं परमाणुत्वं ?, द्रव्यावयवैर्निरवयवत्वादिति, द्वितीयं कायग्रहणे प्रयोजनमाह-'अद्धे'त्यादिना अद्धा चासौ समयश्च अद्धासमयः-समयक्षेत्रवर्ती समय एव निर्विभागः, तस्य प्रतिषेधार्थं, स हि समय एव, न काय इत्यर्थः, कायत्वे तु तत्प्रदेशावयवानां सदैव भावात् सदा तत्साचिव्यजधर्मभेदभाव(भेदाभावः) इति भावनीयं, चशब्दः प्रकारा(कारणा)न्तरसमुच्चयार्थ इति ॥५-१॥