________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫
સૂત્ર-૩૧
चेत्युभयपर्यायस्तत् तु स्वपर्यायेणावच्छिद्यमानमिहास्तीति गृह्यते तदेव परपर्यायेणावच्छिद्यमानमात्मनि नास्तीति ग्राह्यम्, इदानीमयमुभयपर्याययुगपदर्पणायां भवत्यवक्तव्यः, इतरत्र तु भेदप्रधानव्याख्यायां द्विवचनादिनिर्देश: समीचीनः जातिविवक्षायां वा, जातेरेकत्वादेकवचनसिद्धिरिति । एवमेते त्रयः सकलादेशा भाष्येण च विभाषिताः, सम्प्रति विकलादेशविभावनार्थमाह भाष्यकार:- 'देशादेशेन विकल्पयितव्य' मिति इतिकरणो विकल्पेयत्ताप्रतिपादनार्थः, पर्यायास्तिकमिति नपुंसकलिङ्गप्रक्रान्ते विकल्पयितव्यमित्याह- किं पुनः कारणं भाष्यकृता सकलादेशत्रयवदितरेऽपि चत्वारो विकलादेशा भाष्येण नोक्ता इति, अयमभिप्रायो भाष्यकारस्य लक्ष्यते-सकलादेशसंयोगाच्चतुर्णां निष्पत्तिरिति सुज्ञाना:, तत्राद्यद्वितीयविकल्पसंयोगे चतुर्थविकल्पनिष्पत्तिः, स्यादस्ति च नास्ति चेति, प्रथमतृतीयविकल्पसंयोगे पञ्चमविकल्पनिष्पत्तिः, स्यादस्ति चावक्तव्यं चेति, द्वितीयतृतीयविकल्पसंयोगे षष्ठविकल्पनिष्पत्तिः, स्यान्नास्ति चावक्तव्यं चेति, आद्यद्वितीयतृतीयविकल्पसंयोगे सप्तमविकल्पनिष्पत्तिः स्यादस्ति च स्यान्नास्ति चावक्तव्यं चेति, तत्राद्येषु त्रिषु विकल्पेषु सकलमेव द्रव्यमादिश्यते, चतुर्थादिषु पुनर्विकलीकृतं खण्डश आदिश्यते, तदाह- 'देशादेशेने 'त्यादि, सकलस्य वस्तुनो बुद्धिच्छेदविभक्तोऽवयवो देशस्तस्मिन् देशे आदेशो देशादेशस्तेन, देशेन विकल्पनीयं व्याख्येयं धर्मादितत्त्वमित्येवं विकल्पचतुष्टयस्यापि ग्रहणमिति ॥५-३१॥
"
१०८
ટીકાર્થ– વિવક્ષિત ધ્રૌવ્ય લક્ષણથી અવિવક્ષિત ઉત્પાદ-વ્યયની સિદ્ધિ થાય છે. પૂર્વપર્યાય અને ઉત્તરપર્યાય ધ્રૌવ્યને પ્રાપ્ત કરે છે. આ પ્રમાણે सूत्रनो समुद्दित अर्थ छे. अवयवार्थने तो सच्च धेत्याहिथी उहे छे- (सच्च त्रिविधमपि नित्यं चोभे अपि अर्पितानर्पित सिद्धेः) उत्पाद्याहि भेदृथी एशेय