________________
સૂત્ર-૩૧
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫
स्याधिकृतनयस्य सद्भावपर्याये वा सत्त्वादौ सद्भावपर्याययोर्वा वस्तुद्वयाश्रययोः सद्भावपर्यायेषु वा बहुवस्त्वाश्रयेषु, किमित्याहआदिष्टं विवक्षितं पर्यायाः प्रधानतया द्रव्यं वा वस्तुस्थित्या द्रव्ये वा द्रव्याणि वा, किमित्याह-सत् सती सन्तीति, अथैकस्मिन् सद्भावपर्यायविषय आदिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वा सत्, तथा द्वयोर्बहुषु च विभाव्यं, अविशिष्टस्य वा द्रव्यपदार्थस्यैकत्वद्वित्वबहुत्वपर्यायाः, तथा च तदादिष्टं स्यादस्त्येकत्वेनादिष्टत्वात्, एकसङ्ख्यारूपतयैवाऽस्ति, धर्मेतराणां सतामप्यविवक्षितत्वात् द्वितीयभङ्गभावनाय त्वाहअसद्भावपर्यायः स्थित्यादिलक्षणः परपर्यायः अतीतानागतौ चेति, तदित्थम्भूतेऽसद्भावपर्याये वा विवक्षिते कस्मिँश्चित् असद्भावपर्याययोर्वा विवक्षितयोः असद्भावपर्यायेषु वा बहुषु आदिष्टं विवक्षितं 'द्रव्यं चेत्यादि पूर्ववत्, किमित्याह - (? असत्) अतः स्यान्नास्ति परपर्यायैर्नास्तित्वादिति, इदानीमवक्तव्यताविभावनायाह-'तदुभयपर्याये चे 'त्यादि, तदित्यतिक्रान्तद्वयपरामर्शः, सद्भावासद्भावपर्यायद्वयसंपरिग्रहार्थं, उभयश्वासौ पर्यायश्च उभयपर्यायः - अस्तित्वनास्तित्वलक्षणः स चासावुभयपर्यायश्च तदुभयपर्यायस्तदुभयपर्यायनिमित्तस्तत्तद्विषयो वाऽऽदेशस्तेनार्पितधर्मतत्त्वमस्तिनास्तिरूपेण युगपद्विवक्षायामुक्तप्रकारभावनया न शक्यं वक्तुमित्यवाच्यं ताभ्यामुभयपर्यायाभ्यां आदिष्टं युगपद्धर्मिरूपं द्रव्यं वेत्यादिविकल्पतो न वाच्यं, सदित्यसदिति वा सद्द्रव्यमसद्वा द्रव्यं न वक्तव्यं, क्रमेण त्वादेशे भवत्येतद् एवं सहभावार्पणायां तु न सच्छब्दवाच्यं नासच्छब्दाभिधेयं, एकस्मिन् काले तादृग्विधवाचकशब्दाभावात्, ननु च तदुभयपर्याये त्वेकवचनमनुपपन्नम्, एकपर्यायविवक्षायामवक्तव्यत्वाभावाद्, अत्रोच्यते, उभयग्रहणाद् द्वयमत्र गृह्यते, एवं तर्हि तदुभयपर्याययोर्वेत्यस्मादविशेषः, नैतदेवं यतस्तदुभयपर्याये विशेषविवक्षया अस्तित्वं हि स्वपर्यायविषयं परपर्यायविषयं
૧૦૭