________________
સૂત્ર-૨૬ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫
७८ ઉત્પન્ન થાય છે. એક જ સમયમાં થયેલા સંઘાત અને ભેદથી દ્ધિપ્રદેશી વગેરે સ્કંધો ઉત્પન્ન થાય છે. એક તરફ) અન્યના=પરમાણુના સંઘાતથી અને બીજી તરફ પરમાણુના ભેદથી એમ એક જ સમયમાં સંઘાત-ભેદથી नवो ॐ५. उत्पन्न थाय छे. (५-२६)
टीका- इत्थं भवतीति सूत्रसमुदायार्थः । अवयवार्थं त्वाह'सङ्घात'इत्यादिना सङ्घातात् केवलात्, एवं भेदात् केवलादेव, सङ्घातभेदाद्वा मिश्रादिति, एवं एभ्यः सङ्घातादिभ्यः कारणेभ्यः स्कन्धा उक्तलक्षणाः, किमित्याह-उत्पद्यन्ते, किम्भूता इत्याह-द्विप्रदेशादयः, 'तद्यथे'त्यादि प्रकटार्थमासूत्रपरिसमाप्तेः, नवरं अनन्तानामनन्तानन्तानां च प्रदेशानां परमाणूनां सङ्घातात्तु तथाविधैकपरिणामलक्षणात् तावत्प्रदेशा इति तावन्तः प्रदेशा येषु ते तावत्प्रदेशाः, यथाऽनन्तानन्तप्रदेशानां सङ्घातः तावदनन्तानन्तप्रदेश इति, तथा एषामेवानन्तरोदितस्कन्धानां अनन्तानन्तप्रदेशान्तानां भेदादेकपरमाण्वादिरूपात् द्विप्रदेशपर्यन्ताः भूयांस स्कन्धा भवन्ति, तथातथैकाण्वादिविगमे तत्तन्न्यूनाः, परापरस्कन्धभेदोत्पत्तेरिति, एत एव चेत्यादि, तृतीयादिविकल्पभावना त एव च स्कन्धाः सङ्घातभेदाभ्यां एकसामयिकाभ्यां, भिन्नकालाभ्यां न, किमित्याहद्विप्रदेशादयः स्कन्धा उत्पद्यन्ते, यस्मिन्नेव समये व्यणुकस्कन्धादेकोऽणुभिद्यते तदैवापरः संहन्यते तेनेत्येकसामयिकत्वं, एतदेवाहअन्यस्य परमाणोः सङ्घातेन अन्यतो भेदेन तत एव स्कन्धादिति, एवं त्र्यणुकादिष्वपि भावनीयं ॥५-२६॥
ટીકાર્થ– એ પ્રમાણે(=સંઘાત, ભેદ અથવા સંઘાત-ભેદથી સ્કંધની ઉત્પત્તિ) થાય છે એ પ્રમાણે સૂત્રનો સમુદિત અર્થ છે. અવયવાર્થને તો 'सङ्घात' Sत्याहथा. माध्य१२ ४ छ- १॥ संघातथी, अqण मेथी અથવા સંઘાત-ભેદરૂપ મિશ્રાથી એમ ત્રણ કારણોથી દ્વિપ્રદેશ વગેરે સ્કંધો ઉત્પન્ન થાય છે. સ્કંધનું લક્ષણ ૨૫મા સૂત્રમાં કહ્યું છે.