________________
४४ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૪
સૂત્ર-૧૪ "सीयालीस सहस्सा दो अ सया जोयणाण तेवट्ठा । इगवीस सट्ठिभागा कक्कडमाइम्मि पेच्छ णरा ॥१॥" इत्यादि, 'लवणजले चत्वार' इत्यादि, यावद् 'इत्येवं मनुष्यलोके मानुषोत्तरपर्यन्ते द्वात्रिंशत् सूर्यशतं द्वात्रिंशदुत्तरं सम्पिण्डितं सत्, चन्द्रमसामप्येष एव विधिः, सूर्यतुल्यत्वादिति, अष्टाविंशतिर्नक्षत्राणि अभिचिना सह, अष्टाशीतिर्ग्रहाः भस्मराश्यादयः, षट्षष्टिः सहस्राणि नव च शतानि पञ्चसप्तत्यधिकानि ताराकोटाकोटीनामिति, कोटीनां कोट्यः एतावत्यः एकैकस्य चन्द्रमसः परिग्रह इति, इह च सूर्याः चन्द्रमसो ग्रहा नक्षत्राणि च तिर्यग्लोके भवन्ति, शेषास्तूर्ध्वलोके ज्योतिष्काः तारालक्षणा इति वृत्तिकाराभिप्रायः तद्बाहुश्रुत्यादविरुद्ध एव, अष्टादशयोजनशतोच्छ्रितत्वेऽपि तिर्यग्लोकस्य अधऊर्ध्वादिभावो भवत्यविरोधात्, 'अष्टचत्वारिंशद्'इत्यादि, इह सूर्यमण्डलविष्कम्भ इति सूर्यविमानविष्कम्भः, चन्द्रमसः षट्पञ्चाशद्योजनकषष्टिभागा इति, ग्रहाणामर्द्धयोजनं मण्डलविष्कम्भः गव्यूतं नक्षत्राणां, अयमेव सर्वोत्कृष्टायाः तारायाः, स्थित्यैवेति गम्यते, क्रोशो मण्डलमानं, जघन्यायास्तु स्थित्यैव पञ्च धनुःशतानि, मण्डलविष्कम्भ इति वर्तते, विष्कम्भचिन्तया आयामश्चिन्तित एव, परिवर्तुलत्वाद्विमानानां, तेषामेव बाहल्यातिदेशमाह-'विष्कम्भार्द्धबाहल्याश्च भवन्ति' 'तात्स्थ्यात् तद्व्यपदेशः' इति नीतेः सूर्यादय एव गृह्यन्ते, तथा चाह-'सर्वे सूर्यादय'इति, नृलोक इति वर्तते, सूत्रोपन्यासाद्, 'बहिस्त्वि'त्यादि बहिर्नृलोकात्, किमित्याह-विष्कम्भबाहल्याभ्यामुदितलक्षणाभ्यां, मण्डलमानमिति वर्त्तते, किमित्याह-'अतोऽर्द्धं भवती'त्यनन्तरोदिताद्विष्कम्भादिमानादर्द्धं भवति, अष्टचत्वारिंशद्योजनैकषष्टिभागाश्च सूर्यविमानविष्कम्भः नृलोके बहिः त एव चतुर्विंशतिरिति, एवं शेषाणामपि वाच्यं, एवं बाहल्येऽपि, तद्यथा-नृलोके चतुर्विंशतिर्योजनैकषष्टिभागाः सूर्यविमानबाहल्यं, बहिस्तु द्वादशेत्यादि, एतानि चालोकादारभ्य