________________
સૂત્ર-૧૪
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૪ -सूर्याहि विमानतुं प्रभा
૫૬/૬૧ યોજન ૪૮/૬૧ યોજન ૨ ગાઉ ૧ ગાઉ Oા ગાઉ
__
૨૮/૬૧ યોજન ૨૪/૬૧ યોજન ૧ ગાઉ
ગ્રહ
નક્ષત્ર
તારા
6
पानी (=पश्चिम) पशु पहन। ३५ भने ७५२(=151) पशु વેગવાળા અશ્વના રૂપે દેવો વિમાનોને વહન કરે છે. (૪-૧૪)
टीका- अपि ज्योतिष्का इति सूत्रसमुदायार्थः ॥ अवयवार्थमाह'मानुषोत्तरे'त्यादिना मानुषोत्तरो गिरिस्तत्पर्यन्तो नृलोक इत्युक्तं प्राक् तस्मिन् लोके ज्योतिष्काः-सूर्यादयः मेरुप्रदक्षिणानित्यगतयो भ्रमन्ति, एतदेव व्याचष्टे-मेरोः प्रदक्षिणा नित्या गतिरेषामिति, अनवरतप्रवृत्तेत्यर्थः, मेरुप्रदक्षिणानित्यगतयो ज्योतिष्का इति, विमानभ्रमणशीलत्वे 'तात्स्थ्यात् तद्व्यपदेश' इति, ध्रुवाभ्रमणेऽपि तत्तदेकदेशतया अविरोधः, कस्मिंश्चिदगच्छत्यपि स्कन्धावारप्रयाणवत्, अथवा तत्रैव स्थाने ध्रुवभ्रमणादविरोधः, नास्य मेरुप्रादक्षिण्येन गतिरिति चेत्, न नाम, तदेकाप्रादक्षिण्येऽपि तदपरप्रादक्षिण्यात्, एवं च मेरुप्रदक्षिणाऽनित्या गतिर्योतिषामिति विगृह्यते, ततश्चायं वाक्यार्थः-मेरुप्रदक्षिणा अनित्या गतिः केषाञ्चिद्भवति केषाञ्चिन्नित्येत्यप्यविरोधः, 'एकादशस्वि'त्यादि, एकादशस्वेकविशेषु योजनशतेषु मेरोर्जम्बूद्वीपसम्बन्धिनः चतुर्दिशमिति दिक्शब्देन समानार्थो दिशाशब्दः, तमनुसन्धायैतत् प्रदक्षिणं चरन्तीति, प्रादक्षिण्येन चरन्त्येव, न तिष्ठन्त्यपि, नृलोके एव, कियन्मानाश्चैते एतस्मिन्नित्याह-'तत्रे'त्यादिना द्वौ सूर्यौ जम्बूद्वीपे, तापक्षेत्रानुसारात्, एतच्चान्तः सङ्कटं बहिर्विशालं, मूले च कुसुमाकृतिः, सप्तचत्वारिंशद्योजनसहस्रादिमानं, यथोक्तम्